________________
सामाचा- रीशत
॥६५॥
ना २४
जाव बोसरामित्ति लोगस्स उज्जोअगरं चिंतिऊण उस्सारित्ता पुणो लोगस्स उज्जोअगरं कहित्ता सबै साहुणो निसीअंति, कल्पसूत्रस्थ
जेण कडिओ सो ताहे कालस्स पडिक्कमइ, तापे करिसाकाल ठवणा ठविजइ, एसो विधि भणियो जइ उ कडिजते गिहत्या नववाचना*अण्णतिथिआ उसपणा च आगच्छिज्जा तो वि ण विज्जा इत्यादि" इति श्रीनिशीथचूणों दशमोद्देशके, इत्यमेव श्रीदशाश्रुत- नियमाभा
स्कन्धचूगी पि, एक्पेट पीगन्देहति पौषधिवृत्तिन्तेऽपि, एतद्न्यानुसारेण पूर्व पञ्चरात्रं प्रतिक्रमणानन्तरं पाक्षिकसू- वाधिकारः त्रपाठवत् साधूनां कल्पसूत्रनवणं उपलभ्यते, परं अयं विधिः व्यवच्छिन्नः। सांप्रतं तु श्रीवीरनिवृतेः नवसु वर्षशतेषु अशी| त्यधिकेषु गतेषु आनन्दपुरे पुत्रमरणार्तध्रुवसेननृपसन्तोपनिमित्तं सभासमक्षं कल्पो वाचयितुं प्रारब्धः, यदुक्तं श्रीकल्पसूत्रावचूरी, तथाहि केचित्तु इदं आहुः यत् "इयत्कालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधये आनन्दपुरे सभायां अयं ग्रन्थो वाचयितुं प्रारब्ध इति" अन्यत्र तु सर्वसम्मतचिरन्तनग्रन्थेषु कुत्रापि वाचनानियमो न कृतः, पूर्वसूरिमिः प्रत्युत निशीथचूर्णी प्रोक्तमस्ति "ये नववाचनाभिः कल्पं वाचयन्ति ते पार्श्वस्था इति" अत एव ऐदंयुगीना--गीतार्थाः प्रतिगच्छं स्वपरम्परया यथारचि वाचना विदधानाः सन्ति, न च वाच्यं वयं मूलविध्यनुसारेण पञ्च दिनानि कल्पं वाच-1 यन्तो नववाचनानियमः कुर्वाणाः स्मः, कथं तद्विधिलेशस्याऽपि अभावात् , कथं तदनुसारिता ? कथं इत्याह-मूलविधौ | रात्री पार्श्वस्थपार्श्वश्रवणं, सांप्रतं तु दिवसे, पूर्व तु गृहस्थादीनां असमक्ष, संप्रति तु तत्समक्षं, पूर्व तु एकवारं, अधुना तु ॥ ६ ॥ दिवसमध्येऽपि वारद्वयं वाचन, अथ ये नबवाचनातो अधिकवाचनावाचने जिनाज्ञाबाह्यत्वं वदन्ति तेषामपि इदं अज्ञानविजृम्भित, यतोऽत्र सूत्रोक्तविधिविपरीतत्वेन गीतार्थाचरणतो गच्छपरम्परा वर्तते । पुनः श्रीहीरविजयसूरिप्रसादीकृत
130
AREERASACREAK