________________
वृद्धौ प्रथमभाद्रपदशहाचतुर्छा पर्युषणापर्व कर्तव्यं न अशीत्या दिनैः, इदं च स्थलं बहुगम्भीरार्थ, मया तु पूर्वगीतार्थप्रति-! पादितसिद्धान्ताक्षरयुक्त्यनुसारेण लिखित स्ति, न स्वमालकल्पितं, युनर्पयामि तवा पहुश्रुता विदन्ति ॥२३॥
॥ इति श्रावणभाद्रपदयोः वृद्धौ ५० पश्चाशदिनैः पर्युषणा कार्या इत्यधिकारः ॥ २३ ॥ ननु-श्रीखरतरगच्छे कदाचित् कुत्रचित् कल्पसूत्रं गीतार्था नव वाचनानि वाचयन्ति, कदापि वाऽपि एकादशवाचनामिः, कदापि कुत्रापि त्रयोदशवाचनाभिः वाचयन्ति, तपागच्छीयादिगीतार्थास्तु नवभिरेव वाचनाभिः नाऽधिकन्यूनाभिः, तत्र किमपि नियामकं वर्तते न वा? उच्यते-सत्यं, भोः! पूर्वो मूलविधिः कल्पसूत्रश्रवणस्य श्रूयतां, तथाहि-"तहा गिहस्थाणं अन्नतिथिआणं मिहत्थीणं अन्नतित्थीणीणं उसैणाणं संजईणं च अग्गओ पज्जोसवणाकप्पो न कड्डिअबो, सम्मीसवाससंकाइदोसप्पसंगाओ, पञ्जोसवणाकप्पो दिवसओ कहि न चेव कप्पइ, जत्थ वि खेत्तं पडुन कहिजइ, जहा दिवसओ, आणंदपुरे मूलचेइयहरे सघजणसमक्खं कहिजइ, तत्थ वि साह नो कहइ, पासत्थो कहर, संसाहू सुणिआ न दोसो, आणंदपुरं नाम संपइ वडनगर महाठाणं भण्णइ, पासत्थाण कहुगस्स असइ दंडगेण वा अन्भत्थिओ सङ्केहिं वा साहू ताहे दिवसओ सभाए सयं कहइ, पज्जोसवणाकप्पे य कहणे इमा सामायारी । अप्पणो उपस्सए पादोसिए आवस्सए कए कालं घेत्तुं काले सुद्धे या असुद्धे वा पट्टवित्ता कहि जाइ एगो कड्डइ सेसा उद्धद्विआ सुगंति, एवं चउसु वि राईसु पज्जोसवणाराईए पुण कहिए सधे (साहबो) साहू कप्पसमप्पारणिों काउस्सगं ( करेंति) करिता पज्जोसवणाकप्पस्स समप्पावणि करेमि काउस्सगे जं खंडिजविराहिअंजं न पडिपूरिअं तस्स उत्तरीकरणेणं जाव वोसिरामित्ति सबो दंडओ कहिलको
12.9
C
*SMS