________________
सामाचा रीशत
॥ ६
॥
५६***************
कारयेदिति । पुनः श्रीपर्युषणाकल्पवियाऽपि उक्त "तो से कप्पर तं रयणि ति” भाद्रपदशुक्कुपञ्चमी अतिक्रमितुं आषाढचाइत्यादि, एवं सर्वत्र पर्युषणाकर्तव्यस्य भाद्रपदशुक्लपञ्चम्यामेव प्रोक्तत्वात् , न काऽपि श्रावणे तत्कर्तव्यता दृश्यते इति | तुर्मासात् वझव्यं, कथं ? इत्याह-मूलपक्षे आषाढवृद्धौ "नो तं रयणि उवायणावित्तए ति" सामान्यसूत्रापेक्षया "अभिवडिअंमि ५० दिनैः वीसेति” विशेषसूत्रस्य बलीयस्थत् , श्रावणेऽपि पर्युषणासत्कसर्वकर्तव्यकरणात् , ततोऽस्माकं लौकिकटिप्पणकानुसारेण पर्युषणाश्रावणवृद्धौ आषाढवृद्धौ इय श्रावणेऽपि पर्युषणापर्वकुर्वतां सिद्धान्तपक्षिकरणात् को दोष ?, पुनरपि कार्तिकचातुर्मास
करणाकाधिकारे तु चन्द्रसंवत्सरापेक्षया पर्युषणातो दिनैः सप्तत्या एव तस्य जैनाम्नायेन अवर्धितवर्षेऽपि सतत्या दिनैः तस्य ।
धिकारः
२३ संभवः पौषापाढयोः एव वृद्धेः, लौकिकटिप्पणकानुसारेण तु भाद्रपदाश्वयुजवृद्धौ दिनशतसंभवः स्यात्, दीपमालिकाऽनन्तरमेव चतुर्मासकसंभवात्, शेलकज्ञाते कार्तिकपूर्णिमायां चतुर्मासकप्रतिक्रमणस्य उक्तत्वादिति, न च असंक्रान्तिमासोऽधिकमासः स्फुटं स्यादिति भास्कराचार्योक्तत्वात, असंक्रान्तिमासे कथं पर्युषणा? इति वाच्यं, तस्मिन् लग्नकार्यस्य एवं निषि-IN द्धत्वात् , दीक्षा-स्थापना-प्रतिष्ठालक्षणं नाऽन्यत् धर्मकर्म, यत उकं नारचन्द्रीयद्वितीयपकरणे (१४५ पत्रे ), तथाहि___ "रविक्षेत्रगते जीवे, जीवक्षेत्रगते रवी दीक्षामुपस्थापना चाऽपि, प्रतिष्ठां च न कारयेत् ॥ ४५ ॥ वर्षशुद्धिः-हरि-18
६४॥ शयनेऽधिकमासे, गुरुशुकास्ते न लग्नमन्वेष्यं, लग्नेशांशाधिपयोनींचाऽस्तमने च न शुभ स्यात् ॥४६॥" ततो असंक्रान्तिमासे पर्युषणाकरणप्रतिषेधो न घटते, इत्यलं विस्तरेण ॥ तत इदं स्थित श्रावणवृद्धी द्वितीयश्रावण शुक्लचतुर्यो, भाद्रपद
12.8