________________
सामाचारीशत-
-
कम्।
%
॥२७॥
%
द्वेषना वाह्या कुबुद्धि वाह्या, ते बापडा दुखीहुस्ये सही १०८, सिद्धान्तनैमेलि नवांगीवृत्तिनै वृद्ध सम्प्रदायनें मेलि, जेहा नवाङ्गीन मानई ते घणा कूडा पडे छे । समस्त दर्शन बैसी श्रीनवांगीप्रशस्ति जोई वृद्धसम्प्रदाय जोईनें सही कीधी, जे श्री- त्तिकर्तृअभयदेवरि खरतरगच्छे हुआ। अत्र साखि-ओसवालगच्छे पं. सौहामतं १ अंचलगच्छे पं० लक्ष्मीनिधानमतं २ वृद्ध- श्रीअभयशालीयतपागच्छे श्रीसौभाग्यरत्नसूरिमतं ३ बड़ागच्छे उ. विनयकुशलमतं ४ कोरंटवालगच्छे पं० पद्मशेखरमतं ५ पूर्णिमा- देवसूरेः गच्छे पं० रत्नधौरमतं ६ वडगच्छातपागच्छे पं० रत्नसागरमतं ७ मलधारीगच्छे क्षमासुन्दरमतं ८ अंचलीयागच्छे पूर्ण- खरतरगचन्द्रमतं ९ सांडेरा सपनरलमा मालीभागमछे ऋषिगमतम् ११ सुधर्मघोषगच्छे ऋषिरत्नसागरमतं १२ कडू- च्छेशत्वाआमती-पोमसीमतं १३ श्रीखरतरगच्छे श्रीअभयदेवसूरि सं० ११११ श्रीथंभणो पार्श्वनाथ प्रगट कीधी, सं० ११२० श्रीन- धिकारः। वाङ्गीबृत्ति कीधी, सं० १२०४ श्रीरुद्रपल्लीगच्छे अभयदेवसूरि वीजा हुआ न माने ते अभागीया, खोडं बोलीने चारित्र का गमाडे छै । तथा के इक कदाग्रही इम कहै-जे श्रीअभयदेवसूरि नवाङ्गीवृत्तिकर्ता श्रीधभणपार्श्वनाथप्रकटकारक खर
तरगच्छे न हुआ, ते महाउत्सूत्रवादी जाणिवा, जिणे कारणे तपागच्छनायक श्रीसोमसुन्दर सूरिना शिष्यनी कीधी | उपदेशसत्तरी ग्रन्थ तेमांहि १२ मई उपदेशे ( ४३ पन्ने) ते कालना गीतार्थ संवेगी हुआ । तिणै खरतरगच्छे कह्या
छै ते हुंडी लिखी जई छै॥ __ जयत्यसौ स्तम्भनपार्श्वनाथः, प्रभावपूरैः परितः सनाथः । स्फुटीचकाराभयदेवसूरि-यो भूमिमध्यस्थितमूर्तिमिद्धम् ॥१॥lk1 पुरा श्रीपत्तने राज्य, कुवाणे भीमभूपती। अभूवन भूतले ख्याताः, श्रीजिनेश्वरसूरयः ॥२॥ सूरयोऽभयदेवाख्या-स्तेषां
S५
A4-9