________________
रीशत
सामाषा-18 व्याख्या-“आम गोरस-अणऊकाल्या दूध दही छातिमाह मिल्थी विदल कठउल अने वासीकटूउल अने आदि सगरप्रमु
शब्द लगे फूल्यो जे रान्थ्यो उदन १ ढुंढणादिक २ तथा विदिहडो-सोल पहुर अपहरा दहीमाहि३ अनई वासीयकठउलादिक खाणां द्विकम् । कुहिआ अन्न ४ एतलां सवि हि माहि दृष्टा केवलज्ञानीय सूक्ष्मजीव उपजता दीठा, ते भणी ए सगला ही श्रावके वर्जिवा दलत्वा
इति ।"अत्रार्थे योगशास्त्रावचूर्णिरपि विलोकनीया, "तत्राऽऽमगोरसशब्देन अनुत्कालितदधि-तक्रवस्तुदयस्य एव व्याख्या- धिकारः ॥४९॥
नात्", तथा विहाय एक कंचिद् गच्छ, अन्येषु गच्छेषु आमदुग्धमध्ये द्विदलग्रहणनिषेधो नाऽस्ति, प्रत्युत प्रवृत्तिः वर्तते, अथ वाऽपि अन्धेऽपक्कदुग्धमध्ये द्विदलनिषेधःप्रोक्तो भवेत् , तदा स ग्रन्थो विचार्येत, परं स ग्रन्थो नास्तीति सम्भाव्यते इति ॥
॥ इति अपक्कदुग्धमध्ये द्विदलग्रहणाधिकारः॥ ११॥ । ननु-आत्मनां गच्छे मुद्रादीनामिव सङ्गारादीनामपि द्विदलत्वं गण्यते, केषांचिद्गच्छे तु न इति, तत्र को विचारः उच्यते,-श्रीजिनदत्तसूरियुगप्रधानः उत्सूत्रपदोद्धट्टने सङ्गरादीनां द्विदलत्वे अमन्यमाने उत्सूत्रस्य प्ररूपितत्वं उक्तमस्ति, तथाहि-12 __ "कंडुअसंगरियाओ न हुँति घिदलंति विरूहगाऽणतं इति उत्सूत्र", ॥१॥ एवमेव श्रीजिनप्रभसूरिभिः विधिप्रपायां | सम्यक्त्वारोपणविधौ प्रत्यपादि, तथाहिसंगरफलिआमुग्गमउठमासमसूरकलायचणयचवलवलकुलस्थमिस्थिआ, कंडुअगोआरमाई विदलाई गोरसण सह न
॥४९॥ जिमेअबाई एएसिं राइत्तिन काय” इति ॥२॥ इत्यमेव चैत्यवन्दनकुलकेऽपि, (९७ पत्रे) तथा हि
98
क