________________
"संगरफलिमुग्गमुहडमासकंडूअपमुक्खबिदलाई। सह गोरसेण न जिमेए य रायत्ति न करे ॥ १८ ॥ जम्मि य पीलिजते, मणय पि न नेहनिगमो हजा। दुन्निअदलाइ दीसंति मित्थिगाईण जह लोए ॥ १९॥" ॥ ३ ।। एवं श्रीजिनपतिसूरिभिरपि निजसामाचारीग्रन्थे ८ प्रत्यपादि, तथाहि-"संगरं कडूअगोयराइ विदलं"इति ३।
ननु-पूर्वाचारग्रन्थेऽपि काऽपि सडरादीनां हिदलत्यसम्मतिः अस्ति ? उच्यते-यद्यपि साम्प्रतं प्रवर्त्तमाना श्रीसिद्धसे-IPI नसूरिकृता श्रीप्रवचनसारोद्धारवृत्तिः तत्र सा नाऽस्ति, परं श्रीआनन्दसूरिमिः श्रीप्रवचनसारोद्धारगाथाद्वितीयार्द्ध व्याख्यानयद्भिः स्ववृत्ती तथैवोक्तं, तथाहि
"दहिए विगयगयाई, घोलवडा घोलसिहरिणि करंबो। लवणकणदहिअमहिलं संगरगाइम्मि अप्पडिए ॥१॥" व्याख्या-लवणकणैः जीरकलवणलेशः युक्तं दधि हस्तेन मथितं वस्त्रेण गालितं तदपि राज्युषितं सत् कल्पते, निर्विकृतिकप्रत्याख्यानवतां, काऽपि देशे सङ्गराद्यपि तत्र प्रक्षिप्यते, इत्याशङ्कयाऽऽह, परं सकारादौ अपतिते सति, तत्र तु द्विदलदो पसम्भवात् न कल्पते इत्यर्थः ॥ ४॥एवं यतिदिनचर्यायां अपि, तथा हि-"फलियावग्गे तह संगर चल्ला चवला य होला |येति" ॥५॥ ननु-सङ्गरादीनां मुद्गादीनामिव द्विदलत्वसाधक लक्षणमस्ति न वा ? उच्यते-बाद अस्तीति ब्रूमः, तथा हि
न य संगरवीयाओ तिलप्पत्तिं कयाइवि संभवइ । दलिए दुन्नि दलाई मुग्गाईणं च दीसंति ॥१॥ इत्यादि ॥६॥ पुनः केवलिना दृष्टं सत्यमिति ॥
॥ इति सगरप्रमुखाणां द्विदलत्वाधिकारः॥ १२ ॥
J
95