________________
का नन केषांचित गच्छे श्राद्धानपि साधूनिव "पाणस्स लेवाडेण वा” इत्यादिपानषडागारा उच्चारयन्ति. आत्मनां
श्रावकाणां शत- गच्छे तु न इति, तत्र किं निदानम् ? उच्यते
|पानकागाशास्त्रे निषिद्धत्वात् , वृद्धानां असंमतत्वात् , शक्तियुक्तवान, सतः श्राद्धानां पानकागारषटुनिषेधं श्रीजिन
रनिषेधा
धिकारः ५०रयः उत्सूत्रपदोद्धट्टने प्रोचिवांसः, तथाहि
“अजिअजलाहारगिही पाणागारे समुच्चरई" तदुत्सूत्रमिति ॥१॥ एवं श्रीजिनपतिसूरयोऽपि निजसामाचार्या १२ लिखन्ति स्म; तथाहि-"सावयाणं पाणस्स लेवाडेण वा इच्चाइ पाणगागार अणुच्चारणं" इति ॥२॥ ननु-पूर्वसूरिभिरपि काऽपि ग्रन्थे तनिषेधो भणितोऽस्ति ? उच्यते-श्रीबृहद्भाष्ये; तथा हि-“ए ए छ आगारा साहूर्ण, न पुण सड्डाणं" इति ॥ ३॥ एवं श्रीप्रत्याख्यानभाष्ये व्यशीत्यधिकैकादश १९८३ शतवर्षे निर्मितायां तद्वत्तौ च, तथाहि-"एते पानकागारा यतीनामेव, न तु श्राद्धानां, न खलु श्राद्धाः सर्वविरतयः इति" ॥४॥ ननु-वृद्धानां असंमतत्वं युक्तियुक्तत्वं च कथं ? इत्याह-श्रूयतां सावधानीभूय विचार्यतां च चक्षुषी निमील्य, अत्र अयं परमार्थः-यतीनां एकाश-17 नादिप्रत्याख्यानवतां भिक्षावृत्तित्वेन यथालब्धसर्वपानकानि गृह्णतां पिवतां च तदपवादभूताः, “पाणस्स लेवाडेण वा" | इत्यादि षडागारा अपि उच्चारयितुं कल्यन्ते एव, परं सचित्तपरिहारिणां गृहस्थानां एकाशनादिप्रत्याख्यानवतां आत्म
॥५०॥ वशित्वेन पानकापवादसेवार्थ षडागारान् उच्चारयितुं न घटामाटीकते । न च वाच्यं गृहस्थानां अपि भिक्षावृत्तिः अस्तु,
100