________________
सामाचारीशत
कम् ।
॥ १४८ ॥
स्तोकामपि मंडली उंघते तदा किं तद्दोषनिवारणकर्तव्यं ? अत्रोच्यते-अत्रार्थे विधिप्रपायां श्रीजिनप्रभसूरिवाक्यं प्रमाणं, तथाहि तत्पाठ: - "जया य मज्जारिआ छिंदन करा जा-सा नीकली | मिडियारि मंडलमांहि संचरी हय पडिय मज्जारिति ॥ १ ॥ उत्थायं वारतिगं भणिआ खुद्दोपवह डावणत्थं काउस्सग्गो कायवो, सिरिसंतिनाह नमोकारो घोसेअवो इति प्रतिक्रमणविधिः ?" छुटकपत्रे तु वार्तिकरूपेऽयमनुक्रमः । देवसिकादिप्रतिक्रमणपञ्चकेऽपि यदि मार्जारीमंडल स्तोकामपि लंघते तदा अपशकुनादि कायोत्सर्गत्रयं पूर्ववत्प्रतिक्रमण करणानन्तरं क्रियते, ततो "जा सा कालीति" गाथा वारत्रयं पठ्यते वामपादेन वारत्रयं भूमिराहन्यते च ॥ ७७ ॥
॥ इति मार्जारीमंडली प्रवेश नदोषनिवारणविधिरधिकारः ॥ ७७ ॥
ननु - सामायिकग्रहणक्रियायां श्राद्धानां कति क्षमाश्रमणानि । उच्यते-- तत्रार्थे श्रीविधिप्रपापाठः प्रमाणं, तथाहिअंगीकय सामाइएण य उभयसंझं सामाइयं गहेअनं, तस्स एसो विहि-पोसहसालाए साहू समीचे गिहे वा एगदेसे वा, खमासमणदुगपुत्रं सामाइय मुहपोतिं पडिलेहिअ २ पढमखमासमणेण सामाइयं संदिस्सावेमि ३ बी अखमासमणेण सामाइयं ठाएमिति ४ भणिकण पुणो बंदिअ ५ अर्द्धनिवगात्र हुतो नमुक्कारतिगपुषं करेमि भंते सामाइअं इच्चाइ दंडगं वोसिरामि । पज्जतं वारतिगं कहिअ, खमासमणेण इरियावहियं पडिकमिअ ६ खमासमणदुगेणं वासासु कट्टासणं उउबद्धे पाउंछणं ८, खमासमणदुगेणं सज्ज्ञायं च संदिस्साविअ सज्झायं करेमि १० पुणो वंदिअ नवकारदुगं भणइ ११ तओ सीअकाले पंगुरणं संदिसावे पंगुरणं परिग्गमि १३ सज्झायाणंतरं कट्टासणं संदिसावेइ ति । एवं तरुणप्रभसूरिकृतषडावश्यक बालाव
296
पंचप्रतिक्र० क्षुत्करणे तदोषनियारणाधि० पक्ष्यादिमंत्रप्रति० माजरदोष
नि० सामाकिग्रहणे
त्रयोदशक्षामणाधि० ७६७७-७८ ॥ १४८ ॥