SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कम् । ॥ १४८ ॥ स्तोकामपि मंडली उंघते तदा किं तद्दोषनिवारणकर्तव्यं ? अत्रोच्यते-अत्रार्थे विधिप्रपायां श्रीजिनप्रभसूरिवाक्यं प्रमाणं, तथाहि तत्पाठ: - "जया य मज्जारिआ छिंदन करा जा-सा नीकली | मिडियारि मंडलमांहि संचरी हय पडिय मज्जारिति ॥ १ ॥ उत्थायं वारतिगं भणिआ खुद्दोपवह डावणत्थं काउस्सग्गो कायवो, सिरिसंतिनाह नमोकारो घोसेअवो इति प्रतिक्रमणविधिः ?" छुटकपत्रे तु वार्तिकरूपेऽयमनुक्रमः । देवसिकादिप्रतिक्रमणपञ्चकेऽपि यदि मार्जारीमंडल स्तोकामपि लंघते तदा अपशकुनादि कायोत्सर्गत्रयं पूर्ववत्प्रतिक्रमण करणानन्तरं क्रियते, ततो "जा सा कालीति" गाथा वारत्रयं पठ्यते वामपादेन वारत्रयं भूमिराहन्यते च ॥ ७७ ॥ ॥ इति मार्जारीमंडली प्रवेश नदोषनिवारणविधिरधिकारः ॥ ७७ ॥ ननु - सामायिकग्रहणक्रियायां श्राद्धानां कति क्षमाश्रमणानि । उच्यते-- तत्रार्थे श्रीविधिप्रपापाठः प्रमाणं, तथाहिअंगीकय सामाइएण य उभयसंझं सामाइयं गहेअनं, तस्स एसो विहि-पोसहसालाए साहू समीचे गिहे वा एगदेसे वा, खमासमणदुगपुत्रं सामाइय मुहपोतिं पडिलेहिअ २ पढमखमासमणेण सामाइयं संदिस्सावेमि ३ बी अखमासमणेण सामाइयं ठाएमिति ४ भणिकण पुणो बंदिअ ५ अर्द्धनिवगात्र हुतो नमुक्कारतिगपुषं करेमि भंते सामाइअं इच्चाइ दंडगं वोसिरामि । पज्जतं वारतिगं कहिअ, खमासमणेण इरियावहियं पडिकमिअ ६ खमासमणदुगेणं वासासु कट्टासणं उउबद्धे पाउंछणं ८, खमासमणदुगेणं सज्ज्ञायं च संदिस्साविअ सज्झायं करेमि १० पुणो वंदिअ नवकारदुगं भणइ ११ तओ सीअकाले पंगुरणं संदिसावे पंगुरणं परिग्गमि १३ सज्झायाणंतरं कट्टासणं संदिसावेइ ति । एवं तरुणप्रभसूरिकृतषडावश्यक बालाव 296 पंचप्रतिक्र० क्षुत्करणे तदोषनियारणाधि० पक्ष्यादिमंत्रप्रति० माजरदोष नि० सामाकिग्रहणे त्रयोदशक्षामणाधि० ७६७७-७८ ॥ १४८ ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy