________________
एगस्स वि
राम सम्मामि श्याए !
मनु-नितिमायुद्धायाः फलं कि? का च जिनप्रतिमापूजकस्य गतिः, तद् आगमाक्षरैः दर्शयतु, उच्यते-यदेव विद्यमानतीर्थकुरस्य वन्दनपूजादिफलं तदेव जिनप्रतिमापूजाया अपि फल सा एव गतिश्चापि, श्रीराजप्रश्नीयोपाने (१७ पत्रे) विद्यमानतीर्थङ्करस्य वन्दनादिफलं यथा "तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहंताणं भगवंताणं नामगोअस्स वि सवणयाए ? किमंग! पुण अभिगमणवंदणनमसणपडिपुच्छणपज्जुवासणयाए ! तं सेयं खलु एगस्स विडा आयरिअस धम्मिअस्स सुवयणस्स सवणयाए किमंग! पुण विउलस्स अट्ठस्स गहणयाए ! तं गच्छामि [गच्छामो] णं देवाणुप्पिय समणं भगवं महावीरं वदामि नमसामि सकारेमि सम्मामि कल्लाणं मंगलं चेइयं देवयं पज्जुवासामि, एमं मे पिचा हिआए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति त्तिकहु एवं संपेहेई' इत्यादि | ॥१॥ एवमेव श्रीविपाकसूत्रे चम्पानगर्या श्रीमहावीरसमवसरणे श्रीमहावीरदेवस्य वन्दनादिफलं, तथाहि-"एतेणं पेच्चभवे हिआए सुहाए खमाए निस्सेयसाए आणुगामिअत्ताए भविस्सति सिकटु" इत्यादि ॥२॥ इत्थमेव श्रीभगवतीसूत्रादौ सर्वत्र ज्ञेयं । अथ जिनप्रतिमापूजायाः फलं श्रीराजप्रश्नीयोपाझे (९८ पत्रे) प्रोक्तं तनिशम्यतां, तथाहि"तएणं तस्स सूरिआभस्स देवस्स पंचविहाए पजत्तीए पजत्तीभावं गयस्स समाणस्स इमेयारूवे [ अझथिए l अम्भत्थिए चितिए पथिए मणोगए संकप्पे समुपजित्था-किं मे पुर्षि करणिज ? किं में पच्छा करणिजं? किं मे पुर्षि सेयं ? किं मे पच्छा सेयं ? किं मे पुर्वि पि पच्छावि करणिज । किं मे पुचि पि पम्छा विहिआए सुहाए खमाए निस्सेयसाए आणुगामिअत्ताए भविस्सइ ? तए णं तस्स सूरिआभस्स देवस्स सामाणिअपरिसोबवण्यागा देवा सूरिआभस्स
ए निस्सेयसाए
197