________________
जिनप्रति
सामाचा रीशत
(मापूजाफलाधि कार:
४१
देवस्स इमेआरूवमभत्थिों जाव समुष्पन्नं समभिजाणित्ता जेणेव रिआभे देवे तेणेव उवागच्छंति, सूरिआमं देवं करयलपरिग्गहिसिरसावत्तं मत्थर अंकि अपण विजणं वद्धाविति, बद्धावित्ता एवं वयासी-एवं खल्लु देवाशुपिआणं सूरिआभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अदुसर्य संनिखित्तं चिट्ठति, सभाए णं मुहम्माए माणवर चेइए खंभे चइरामएसु गोलबट्टसमुग्गएसु बहूओ जिणसकहाओ सन्निखित्ताओ चिट्ठति, ताओ णं देवाणुप्पिआणं अण्णेसिं च बरणं वेमाणियाणं देवाण य देवीण य अञ्चणिज्जाओ जाव पज्जुवासणिज्जाओ, ते एयं ण देवाणुप्पिआणं पुर्वि करणिज, तं एयं णं देवाणुप्पिआणं पच्छा करणिनं तं एवं णं देवाणुप्पियाणं पुyि सेयं, तं एयं णं देवाणुप्पियाणं पच्छा सेय, तं एयं णं देवाणुप्पिआणं पुर्वि पि पच्छा वि हिआए सुहाए खमाए निस्सेयसाए आणुगामिनताए भबिस्सति" । पुनः श्रूयतां देवपूजाफलं साधोः पञ्चमहाव्रतपालनस्य श्रीस्थानाङ्गे तृतीयस्थाने चतुर्थोद्देशके (१७६ पत्र ) प्रोफ, तदेव फलं जिनप्रतिमापूजनस्याऽपि प्रोक्तं, तथाहि| "तओ ठाणा अववसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामिअत्ताते भवंति, तं-से णं मुंडे भवित्ता अगारातो अणगारिकं पवतिते निग्गंथे पावयणे संकिते कंखिते वितिनिच्छिते मेदसमावन्ने कलुससमावशे निगं पावयणं णो सद्दहति णो पत्तियति णो रोएति, तं परिस्सहा अभिजुंजिअ अभिजुंजिअ अभिभवंति, नो से परिस्सहे अभिजुंजिअ अभिजुजिअ अभिभवति" से ण मुंडे भवित्ता अगारातो अणगारित पापतिते पंचहिं महबएहिं संकिते जाव कलुससमाषन्ने पंचमहायताई नो सहति जाव णो से परिस्सहे अभिजुंजिअ अभिमुजिअ अभिभवति ।
स्क
॥९९॥
।
198
la....
...
...
.
.
.
..
rn