SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ से गं मुंडे भवित्ता आगारातो अणगारि पतिते छहिं जीवनिकापहि निस्संकए [ किते ] जाव परिसहे अभिमुंजिअ अभिमुंजिअ अभिभवति । णोतं परिसहा अभिभवति ३॥" । व्याख्याऽपि यथा-अनन्तरं मरणमुक्तं, मृतस्य तु जन्मान्तरे यथाविधस्य यदस्तु धयं यस्मै संपद्यते तस्य तत्तस्मै दर्शयितु माह-'तओ ठाणा इत्यादि त्रीणि स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो लावाऽहिताय अपथ्याय-असुखाय-दुःखाय अक्षमाय-असंगतत्वाय अनिःश्रेयसाय-अमोक्षाय अननुगामिकत्वाय-अशुभानुब-|| धाय भवन्ति । 'से 'ति यस्य त्रीणि स्थानानि अहितादित्वाय भवन्ति । सशंकितो-देशतः सर्वतो वा संशयवान् , कांक्षितस्तथैव मतान्तरस्यापि साधुत्वेन भन्ता विचिकित्सितः-फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नो-द्वैधीभावमापन्न एवमिदं न चैवमितिमतिका, कलुषसमापनो-नैतदेवमितिप्रतिपत्तिकः । ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थक, प्रशस्त प्रगतं प्रथम वा वचनभिति प्रवचनं-आगमो दीर्घत्वं प्राकृतत्वात् , न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रतीतिविषयी करोति न रोचयति-न चिकीर्षाविषयी करोति 'त'मिति य एवंभूतस्तं प्रवजिताभासं परिसह्यन्ते इति परीपहा:-क्षुधादयः अभियुज्य अभियुज्य-सम्बन्धमुपगत्य प्रतिस्पर्ध्य वा अभिभवन्ति-ज्यकर्वन्ति इति, शेष सुगमं । उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितंअदोषकर इह परन च आत्मनः परेषां च पथ्यान्नभोजनवत्, सुख आनन्दः तृषितस्य शीतलपानमिव, शमं उचित तथाविधव्याधिव्याघातकोषधपानमित्र, निःश्रेयसं निश्चितं श्रेयः-प्रशस्यं भावतः पंचनमस्कारकरणमिव अनुगामिकं अनुगमनशीलं भास्वरद्रयजनितच्छायेवेति ॥४॥ 199
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy