________________
647
पचाशत
जिनप्रतिमापूजाफलाधि
पुनः श्रीपाक्षिकसूत्रेऽपि, तथाहि-"एस खलु पाणाइवायरस वेरमणे हिए सुहे खमे निस्सेयसिए आणुगामिए" इत्यत्र इदं रहस्य-पंचमहाव्रतपालनस्य यत् "हिआए सुहाए खमाए निस्सेसिआए आणुगामिआए" इत्यनेन फलमुक्तं तदेव जिनप्रतिमापूजाया अपि फलमुकं, पुनश्चैत्यस्य जिनप्रतिमारूपस्य वैयावृत्तिकरणे कर्म निर्जरारूपं फलं श्रीप्रश्नव्याकरणे संवरद्वारे (१२२ पत्रे) प्रोक्तं, तथाहि___“अञ्चंत-बाल-बल-गिलाण बुडखमके पवत्ति-आयरिअ-उवज्झाए सेहे साहम्मिए तवस्सी कुलगण संघ चेइअढे अ निजरट्टी चेयावच्चं अणिस्सियं दसविहं बहुविहं करेइ अं' अथ जिनप्रतिमापूजकस्य सूर्याभदेवस्य श्रीराजप्रश्नीयोपाने (४४ पत्रे) श्रीमहावीरदेवेन या गतिरुका ता श्रूयतां, तथाहि| "तए णं से सूरिआमे देवे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हदुतुह जाव हयहियए उठाए उद्वेति, उद्वित्ता समण भगवं महावीरं वंदइ, नमसह वंदित्ता नमंसित्ता एवं पयासी-अह भंते ! सूरिआभे देवे किं| भवसिद्धिए किं अभवसिद्धिए १ सम्मद्दिट्टी मिच्छदिट्ठी? २ परित्तसंसारिए अणंतसंसारिए ? ३ सुलभबोहिए दुल्लभबोहिए ? ४ आराहए विराहए ? ५ चरिमे अचरिमे? ६ तए णं समणे भगवं महाबीरे सूरिआभं देवं एवं क्यासीसूरिआमा ! सुमं णं भवसिद्धिए नो अभवसिद्धिए १ सम्मदिही नो मिच्छदिट्ठी २ परित्तसंसारी नो अणंतसंसारी ३ सुलभवोही नो दुल्लभषोही ४ आराहए नो चिराहए ५ चरिमे नो अचरिमे ६ । तए णं से सूरिआमे देवे समणेणं भगव-IN
॥१०
॥
200