SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। ॥१९४॥ ताभिभृशं प्रवरभक्तिभृतस्तथा यत् , सा विस्मरिष्यति कदापि न किंवदन्ती ॥ १५ ॥ प्रशस्तिः प्रासादेषु त्रिभुवनगुरोरष्टसंख्येषु सम्यक्, दादास्तूपे मुखमलकीपादिचश्चत्पताकाः । कीर्युल्लासादिशि दिशि समारोपयामास भत्त्या, यः श्रीदेवायसरजयिनं शंभवं पूजयित्वा ॥ १६ ॥ यः सौवर्ण वरमशरफीनाणकं भक्तितोऽदात्, पूर्व केनाऽपि न वितरितं सर्वसाधर्मिकाणाम् । निहारने मायसिना दास यात्रानपानं, कुर्वन् सामायिकजिनवचः श्रुत्यमावश्यकादीन् ॥ १७ ॥ श्रीभाले तिलकं पुनः श्रवणयोः सौवर्णसत्कुण्डले, ग्रीवायां मणिमौक्तिकादिजटितं अवेयकं भूषणम् । हस्ते श्रीफलमद्भुतं शिववधूवि वाहनैमित्तिकं, मन्ये सर्वमिदं चकार सुकृती श्रीपार्श्वनाथस्य यः॥ १८॥ तद्धार्या निजभर्तृभक्तिकरणे दक्षा सुपक्षद्वया, शुद्धाचारवती सती गुणवती युक्ता विवेकश्रिया। बाह्याभ्यन्तरभूषणाऽस्ति कनकादेवी प्रसिद्धाऽभिधा, यत्पुत्री हरिराज उत्तमगुणः श्रीमेघराजस्तथा ॥ १९ ॥ यः पूर्व भरतादिवच्च तिलक कारापयित्वा गृहे, भूत्वा संघपतिर्वभूव पुरतः कृत्वा रथं सत्वरम् । रुक्माणां निकर वरं प्रतिपुरं वर्षन् यशोऽप्यर्जियन , श्रीशत्रुञ्जयतीर्थराजविलसद्यात्रा पवित्रां व्यधात् ॥ २० ॥ यसंघे जिनराजसूरिगुरवो गच्छाधिराजेश्वरा, आचार्या जिनसागरा मुनिवरवातेन संशोभिताः। मुख्यः संघपतिः शिवाख्य इतरे श्राद्धाः पुनर्गोचराः, अन्येऽपि व्यवहारिणो मरुधराः सत्को सुयात्रां व्यधुः॥२१॥3॥ विधु-वर्स-रस-शंशि-वर्षे १६८१, राउलकल्याणदासनृपराज्ये । श्रीशत्रुञ्जयसंधो, विनिर्ममे थाहरूकेन ॥ २२ ॥ GU१९४॥ - ---- - --. : -.__...288
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy