________________
मंगलमहासु अधस्स वक्खाणं तं महया य पत्रेदेणं अणंतगमपज्जवेहिं सुत्तस्स पिहृन्भूयाहिं निज्जुचिभामचूष्णीहिं जहेव अणंतनाणदंसण धरेहिं तित्थयरेहिं चक्खाणिअं तहेत्र समासओ वक्खाणिज्जंतं आसि, अहन्नया कालपरिहाणि दोसेण तओ निजत्तिभासचूण्णीओ बुच्छिन्नाओ, इओ अ चर्चतेणं कालेणं तेणं समएणं महडीपत्ते पयाणुसारी वइरसामी नाम [ दुवालसंग सुअहरे ] पुबदसंगसुअहरो समुत्पन्नो तेणेसो पंचमंगलमहासु असंधस्स उद्धारों मूलसुतस्स मज्झे लिहिओ" इति महानिशीथे । तथा नमस्कारपंजिका- सिद्धचक्रादौ “पंचपयाणं पणतीस वण्ण चूलाइ वण्ण तितीसं । एवं इमो समप्पति फुडमक्खरमट्ठसट्ठी ॥ १ ॥ तथा अष्टप्रकाश्यां आग्नेयादिविदिग्व्यवस्थितेषु दलेषु पादचतुष्कं "एसो पंच नमुक्कारो, सबपावप्पणासणो । मंगलाणं च सबेसिं, पढमं हवइ मंगलं” ॥ १ ॥ इति ध्यायेत्, तथा बृहन्नमस्कारफले “सन्त पण सत्त सत्त य नवक्खर पमाण च । तित्तीक्रभू, डुमरह नवकारवरमंतं ॥ १ ॥" इत्याद्यनेकान स्थानानि अष्टषष्टिवर्णात्मक नमस्कारदर्शकानि । इति नमस्कारस्याऽष्टषष्ट्यक्षरप्रमाणत्वं, एवं श्रीसंघाचार बृहद्वृत्तौ ( २१० पत्रे ) श्रीदेवेन्द्रसूरिभिरपि हवइ मंगलमेव पाठः समर्थितः । तथा च तत्पाठः -- सिद्धान्तेऽपि स्फुटाक्षरे: हवड़ मंगलमिति भणितं, तथाहि महानिशीथचतुर्थाध्ययनसूत्रं - "तहेव तदवत्थाणुगमिअं इक्कार सपयपरिच्छिन्नं तिलावगं तित्ती- । सक्खरपरिमाणं एसो पंचनमुक्कारो, सम्रपावप्पणासणो । मंगलाणं च सवेसिं, पढमं हवइ मंगलं ॥ १ ॥" इअं चूलति महि-बंतीति प्रकृतं । तदैव हव मंगलमित्यस्य साक्षादागमे भणितत्वात् प्रभुश्रीस्वामिप्रभृति सुबहुश्रुवसुविहितसंविध पूर्वाचार्यसंमतत्वाच्च पढमं हवाइ मंगलमिति पाठेन अष्टषष्ट्यक्षरप्रमाण एव नमस्कारः पठनीयः । तथा च महानिशीथे
247