________________
सामाचा
__ "एअंतु जं पंचमंगलमहासुअखंधस्स वक्खाणं तं महया पर्वधेणं अणतगमपज्जवेहिं सुत्तस्म य पि हु भूआहिं निजत्ति-18 होई" रीशत- भासचूण्णीहिं जहेव अणंतनागदसणधरेहिं तित्थयरेहि वक्खाणितं तहेव समासओ वक्वाणिजतं आसि, अह अन्नया गलंपाठ.
कामपरिहाभियोग साओ नितिभासचूण्णीओ वुच्छिन्नाओ, इओ अ वच्चंतेणं कालसमएणं महड्डीपत्त पयाणुसारी निषेधा
वहरसामी नाम दुवालसंगसुअहरे समुप्पन्ने, तेणसो पंचमंगलसुयखंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूल-1 विकास ॥१२४॥
सुत्वं पुण मुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवतेहिं धम्मतित्थयरेहिं तिलोयमहिएहिं वीरजिणिदेहिं पन्नविअंति२। एस वुहसंपयाओ, इत्थ जत्थ जस्थ पयं पएणाणुलग्ग सुत्तालावगं न संवज्झइ तत्थ तत्थ सुअहरेहिं कुलिहिअदोसो
न दायबो किं तु जो सो एअस्स अचिंतचिंतामणिकप्पभूअस्स महानिसीहसुअखंधस्स पुवायरिसो आसि, तहिं चेच दाखंडाखंडीए उद्देहिआएहिं हेउहिं बहवे पत्तगा परिसाडिआ तहावि अच्चंतसुमहत्वाइसयं इमं महानिसीहसुअखंध कसि
णपवयणस्स परमसारभूयं, परं तत्तं महत्थंतिकलिऊणं पवयणवच्छल्लत्तणेणं तहा भवसत्तोवयारअंच काउं, तहा य
आयहिदुआए आयरिअहरिभद्देणं जं तत्थायरिसे दिटुं तं सर्व समईए सोहिउण लहि अंति, अन्नेहिं पि सिद्धसेणदिवायर८ वुहवाईजक्खसेणदेवगुत्तजसबद्धणखमासमणसीसरविगुत्तनेमिचंदजिणदासगणिखमगसच्चसिरिपमुहेहिं जुगप्पहाणसुअहरेहिं बहमनिअमर्ण ति" । अत्र सूत्रं व्याख्यायते, अस्य व्याख्यान-यदेव श्रीवज्रस्वामिना छेदग्रन्थमध्ये लिखितं तदेव
॥१२४॥ भक्तिबहुमानातिशयतो विशेषतश्च बहुभव्यसत्त्वोपकारकमिति कृत्वा दर्श्यते । तथाहि
“से भयवं किमअस्स अचिंतचिंतामणिकप्पभूअस्स पंचमंगलमहासुअखंधस्स सुत्तत्थं पन्नत्तं ? गोयमा ! इय एयस्स
0
..
.