________________
अचिंतचिंतामणिकप्पभू-अस्स पंचमंगलमहासुअखंधस्स णं सुत्तत्थं पनत्तं । तं जहा-जे णं पंचमंगलमहासुअखंधे से थे सियलागमंतरोववत्ती तिलतिल्ल १ कमलमयरंद २ सबलोगपंचस्थिकायमिव ३ जहृत्व किरियाणुवायसन्भूय गुणुकित्तणे जहि-दू
च्छियफलपसाहगे चेव परमथुइवाए सा य परमथुई केसिं कायवा सबजगुत्तमाणं सबजगुत्तमे अजे केइ भूए जे केइ भवति । जे केइ भविस्संति, ते सव्वेवि, अरिहंतादओ चेव, नो णं अश्चेति, ते अपंचहा-अरिहंते १ सिद्धे २ आयरिए ३ उवज्झाए ४ साहुणो अ५, तत्थ एएसिं चेव गच्छस्स सम्भाओ इमो, तं जहा-सनरामरासुररस णं सबस्स चेव जगस्स अट्ठमहापाडिहेराइपूआइडवलक्खियं अण्णनसरिसमचिंतमप्पमेअं केवलाहिद्विअं, पवरुत्तमतत्तं अरिहंति ति अरहता अरिहंता ११॥
एवं अंतए एएसि नमुक्कारो 'एसो पंचनमुक्कारों' किं करिज्जा ? सर्व पावं नाणावरणीआइकम्मं निस्सेसं तं पयरिसेषणं दिसो | दिसि नासइ 'सबपावप्पणासणो' एस चूलाए पढमो उद्देसो "एसो पंचनमुक्कारो, सञ्चपावप्पणासणो" किंविहो ऊं? मग्गे| निशाणसुहसाहणिकखमो सम्मदसणाइआराहओ, अहिंसालक्खणो धम्मो तं मे लाइजति मंगलं ममं भवाओ संसाराओ गमिज्जाओ तारिज वा मंगलं २ बद्धपुट्ठनिद्धत्तनिकाइअट्ठपयारं कम्मरासि मे गालिजा विजविजत्ति मंगलं, १ एएर्सि ससि अन्नसिं च मंगलाणं किं! पढ़मं आइए अरिहंताईर्ण थुई चेव मंगलत्ति समासत्थुत्ति" संघाचारवृत्तौ ( २१८ पत्रे)॥
॥इति "होइ मंगलं" इति पाठनिषेधाधिकारः॥५२॥ ननु-अशन-पान-खादिम-स्वादिमाना आहाराणां विवेचनं कथं ज्ञायते ? । उच्यते-शास्त्रसम्मत्या तदवबोधात् , का शाखसम्मतिः?, इत्याह-श्रीमत्खरतरगच्छाधिराज-श्रीजिनभद्रसूरिपट्टपूर्वाचलप्रभाकरश्रीजिनचन्द्रसूरिशिष्य-श्रीमेरुसु
%AA%
249