________________
सामाचारोशतकम् ।
॥१२३॥
तथा उपांगछेद-ग्रन्थकर्म-ग्रन्थाद्यनेकागमानुयोगसूत्रधरैः श्रीमलयगिरिभिः आवश्यक विवृणद्भिः, “अरिहंतनमु- होई" मेंकारों" इत्यादिका "एसो पंचे"ति पर्यन्ताः षट्गाथाः "हवह मंगल"मिति पाठत एव लिखिताः सन्ति, एवं प्रवचन- गलपाठसारोद्धारवृत्तौ अपि हबद्द मंगलमिति पाठः समर्थितोऽस्ति, तथाहि-यद्यप्यत्र 'हवई' 'होइ' इत्यनयोः पाठयोरर्थे न निषेधाकश्चिद्विशेषः, तथापि अष्टषट्याक्षरार्थ नवकारे हबइ इति पठितव्यं, ततो नमस्कारावलिकादिग्रन्थेषु यन्त्रपझे उक्तमस्ति, ४ धिकारः विशेषकार्योत्पत्ती चूलिकाध्यानं यदा क्रियते तदा द्वात्रिंशद्दलकमले द्वात्रिंशद्दलेषुद्वात्रिंशदक्षराणि स्थापयित्वा त्रयस्त्रिंशत्तमं अक्षरं मध्यकर्णिकायां स्थाप्यते, ततो ध्यानं क्रियते, ततो 'होई' पाठे द्वात्रिंशद्भिरक्षरैः द्वात्रिंशत्कमलदलान्येव पूर्यन्ते परं| मध्यकर्णिका शून्यैव तिष्ठति, ततो हवइ मंगलमिति पाठो युक्तः, तथा चैतत्संवादि पूर्वाचार्यकृतप्रकरणवचनं “अडसट्ठि अक्खरपरमाणू, जिणसासननवकारपहाणू । अंतिमचूला तिन्नि पसिद्धा, सोलसअट्ठनवकार सिद्ध ॥१॥" न च वाच्यं नमस्कारसूत्रे नमस्कारस्य सप्तषश्यक्षरवत्त्वं प्रोक्तमस्ति, यतः 'एसो पंचनमुक्कारों' इत्यादिगाथाऽपि नमस्कारसूत्रसम्बधिनी नाऽस्ति, किं तु नियुक्तिसत्का, ततो “ग्रामो नाऽस्ति, कुतः सीमा ?" इति न्यायात् कथं सप्तषष्ट्याक्षरवत्त्वं नमस्कारस्य ? मूलसूत्रनियुक्तिभाव्यचूर्णिवृत्तिटिप्पनकादिषु काऽपि निर्दिष्टं न दृश्यते न श्रूयते च । अष्टषष्ट्याक्षरप्रमाणत्वं च महानिशीथादिषु स्पष्टमेव उद्दिष्टं, तथाहि
॥१२ ॥ __ "तहेव तदवत्थाणुगमिअं इकारसपयपरिच्छिन्नं तिआलावगं तित्तीसक्खरपरिमाणं एसो पंचनमुक्कारो, सबपावप्पपासणो । मंगलाणं च सबेसि, पढम हवइ मंगलं इयचूलं ति “अहिजंति" महानिशीथे तथा-'एअं तुजं पंच
-%CTR
246