________________
*
सामाचारीशतकम्।
पर्वदिने पोषस्य अधिकारः
PRESENS
पुनः श्रीआवश्यकचूर्णियथा देवर्द्धिकृता-(पृष्ठम् ३०४)
“पोसहोपवासो पोसहे उववासो, पोसहोचउबिहो-सरीरपोसहो देशे अमुगं बहाणादि न करोति, सवे पहाण-मद्दण-व- नग-विलेवणपुप्फगंधाणं तहाऽऽभरणाण य परिच्चाओ, अधावारपोसहो नामदेसेअ सबे अ, देसे अमुगं वावारं न करेइ सबे ववहारसेवा हल-सगड-घरपरिकम्ममाइओन करेइ, वंभचेरं देसे दिवा रत्तिं वा इक्कसं दो या सवे अहो रत्तिं बंभयारी आहारे (२) देसे अमुगा (२) विगई आयंबिलं वा इक्कसि वा सवे चउविहोऽपि आहारो अहोरत्तिं जो देसे पोसहं करेइ सो सामाइयं करेइ वा न वा जो सवपोसहं करेइ सो नियमा करेइ जदि ण करेइ तो वंचिज्जइ त कहिं चेइअघरे १ साहूमूले वा २ घरे वा ३ पोसहसालाए वा ४ तो मुक्कमणिसुवपणो पढ़तो पोत्थर्ग वा वायंतो धम्मज्झाणं वा कायई, जदा एते साहुगुणा अहं मंदभागो असमत्थो त्ति विभासा तं सत्तितो करिजा, तयो उ जो वणिओ समणधम्मे देसावगासिएण बहु जुत्तो सामाइएणं वा ॥१४॥
सवेसु कालपवेसु, पसत्यो जिणमए तवो। जोगो अहमिपण्णरसीसु अ, निअमेण हविज पोसहिओ॥२॥ एवं प्रतिपन्नपौपधप्रतिमानां उत्कृष्टश्रावकाणामपि पौषधवत पर्वतिथिष्वेव श्रीदशाश्रुतस्कन्धे समुपदिष्टम् ।” तथाहि"चाउद्दसवमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहमणुपालेत्ता भवतीति ।"
.. इत्यादि सूत्र-वृत्ति-चूर्णि-प्रकरणादिशाखसम्मत्या चतुष्पामेव पौषधकर्तव्यता दृश्यते, न सामायिकवत् सर्वदा सर्वतिथीनां आदित्वेऽपि प्रतिपदादितिथीनां पौषधकर्तव्यतायां अभणनात् । एवं चरितानुवादेऽपि स्थाने स्थाने चतुष्पर्वी एव सर्वत्र
16 :
।
-