________________
मचा
शत
नम् ।
४६ ॥
कपानीयं प्रासुकत्वेन तपागच्छेशहीर विजयसूरि-प्रसादी कृतप्रभतरसमुच्चये तच्छिष्य पं० कीर्त्तिविजय गणिसमुच्चिते पं० जगमालगणिकृतत्रयोदशप्रश्नेऽपि ( ३६ पत्रे ) प्रोक्तं, तथाहि
वर्णान्तरप्राप्तं कसेलकनीरं प्रासुकं भवति न वा ? तत्रोत्तरं वर्णान्तरप्राप्तं कसंलकनीरं प्रासुकं भवति परं आत्मीयवृद्धैः अनाचीर्ण इति ज्ञेयं, एवं पुनस्तत्रैव ग्रन्थे द्वीपचन्दरसङ्घकृत १५ प्रश्नेऽपि ( ८४ पत्रे ); तथाहि मतान्तरीयस्य कदा| चिदुपवासादिप्रत्याख्यानं कार्यते, तत्र 'पाणस्से' त्युच्चारणमाश्रित्य किं विधेयं ?, यतस्तस्य कसेल्लकादिपानीयपाने कथं तत्पालनं भवतीति । तत्रोत्तरम् - अत्र मतान्तरीयस्य प्रत्याख्यान करणे 'पाणस्से' त्युचारणे स यदि कसेल्लकादिपानीयं पिवति तदा प्रत्याख्यानभङ्गो ज्ञातो नाति, यमः कसेशक पिराजी प्राकं भवति, परं आत्मनां आचरणा नाऽस्तीति नो गृह्यते इति । ननु-त्रिविधाहारप्रत्याख्याने कसेल्लकस्य स्वादिमत्वात् कथं न प्रत्याख्यान भङ्गः १, उपवासप्रत्याख्याने च कथं न द्रव्यद्रयापत्तिर्भवेद् ? उच्यते- कसेल्लकस्वादो हि तथा नीरेण समं तदात्मना परिणतो यथा न नीरात्पृथग्भूतो ज्ञायते, अतो न प्रत्याख्यानभङ्गो नाऽपि च द्रव्यद्वयापत्तिः, एवं येषां सम्प्रदाये त्रिफलापानीयं पीयमानमस्ति तैरपि यद्यपि हरीतकी बिभीतके स्वादिमे आमलकाश्च अशने, तथापि तमिश्रितोदकपानेन त्रिविधाहारप्रत्याख्यानभङ्गो मन्यते, नापि उपवासप्रत्याख्याने द्रव्यत्रयगणना, अन्यथा प्रत्याख्यानभङ्गः सम्पद्येत इति ॥
ननु - पूर्वमुष्णोदकाभावे वर्णान्तरप्राद्यपानीयग्रहणं उपदिष्टं, साम्प्रतं तु वर्णान्तरप्राप्तमेव प्रासुकोदकं गृह्यते तत्कि - मिति ? उच्यते - नाऽस्माभिः एकान्तेन कसेलकप्रासुकपानीयमेव गृह्यते, किन्तु उष्णोदकमपि गृह्यते, परं साम्प्रतं
g 2
कसेल्लक
पासुकपानीया
धिकारः
९
॥ ४६ ॥