________________
।
पुनः निशीथभाष्यचूर्णियथा-'फासुअमुदगं'ति जं वुत्तं तस्स इमा बक्खा-"तुवरे फले अ पत्ते रुक्खसिलो तुप्पमहणार।" दादि । सुकरदो रुक्खसद्दे संबद्धो तुत्ररः-वृक्षः, सो अ समूलपत्तपुप्फफलो जम्मि उदगे पडिओ तेण परिणा-81 मिअं घिप्पइ, अबा तुबरफला हरीतक्यादयः तुबरपत्राः पलाशपत्रादयः 'रुक्ख'त्ति-रुक्खकोटरे कटुफलपत्तपरिणा| मिअं धिप्पइ सिलसि, क्वचिच्छिलायां अनन्तरं रुक्खछल्ली कुट्टिआ तम्मि जे संठिअं उदगं तं परिणामि धिप्पइ जत्थ
वा सिलाए तुप्परिणामिअं उदगं तं धिप्पइ, “तुप्पो” पुण मयगकलेवरवसा भण्णइ, “मद्दणाइK" हस्त्यादिमर्पित |आदिसद्दो हस्त्यादिकमर्दने इत्यादि । एवं पिण्डनियुक्तिवृत्त्योरपि । तथाहि
"दबओ परिणओ तिल्लतूबराईहिं दवेहिं ।” बिभीतकादिकषायद्रव्यैः अपि मिश्रोदकानि वर्णा(दी)नि परिणतानि प्रासुकानि, अत्र आदिशब्दाद् यथासम्भवं वणादिपरिणामहेतुनि गोमयरक्षादिद्रव्याणि सर्वाणि ज्ञेयानि, । पुनः ओघनियुक्ती (१३१ पत्रे), तथाहि| "सीउपहखारखत्ते, अग्गी लोणूसअंविले नेहे । वकंतजोणिएपां, यओयणं तेणिम हौति ॥ ३४६ ॥
एतद्धतिः-"सीउपहा"-पसिद्धा, "खारों"-तिलकरीरखाराई, खत्तं-उक्करडिआ कयवरो, अग्गीलोणा पसिद्धाओ सो |पंसुखारदलं, अंबिलं-सोवीराई, 'नेहो'-तिल्लघयवसाई, एएहिं जो परिणओ' इति । पुनः निशीथभाष्ये यथा
"सीएअरफासु चहा, दवे संसट्टमीसग खितं । काले पोरसि परओ, वण्णाई परिणयं भावे॥१॥" इति, एवं कसेल्ल
..