________________
राचा
शत
म् ।
३४ ॥
'जे भिक्खू सगणच्चिए परगण चियाए निग्गंधीए समं गामाणुगामं दूइजमाणे पुरओ गच्छमाणे पिट्ठओ रीअमाणे ओइयमणसंकप्पे चिंतासोगत संपति कहाणीवगए विहारं करेइ जात्र करेंतं वा साइज्जति जाव तं सेवमाणे आवज्जति चाडम्मासिअ परिहारट्ठाणं' अणुग्धइयं" इति ॥ ६॥
अत्रेदं तात्पर्यम् - श्रीस्थानाङ्गवृत्त्यभिप्रायेण साधूनां स्त्रीभिः समं विहारो निषिद्धः, तथा निशीथभाष्याभिप्रायेण साधूनां स्त्रीभिः समं चतुर्भयाऽपि बिहारो न्यषेधि, करणे तु बहवो दोषाः प्रतिपादिताः, ग्लानादिनिमित्ते ताभिः समं विहारविधिः। उक्तः, स तु कारणिकः, अपवादपदं उत्सर्गपदे स्थाप्यमानं तु उत्सूत्राय भवतीति । तथा श्रीबृहत्कल्पभाष्य वचनप्रामायातु-श्रीआचार्योपाध्यायप्रवर्त्तकस्थ विरगणा वच्छेदकानां बहुश्रुतानां परिणतवयस्कानां संविनानां अन्यतरः कोऽपि स्त्रीसम्वन्धिसार्थयोगेन साध्वीः क्षेत्रान्तरे नयति, तत्राऽपि आचार्यैः संवेगी निर्विकारो भ्रात्रादिः सहस्रयोधिशख कलाकुशलो द्विस्त्रिसाधुसमन्वितो विलोक्यते नाऽन्यः, एतादृशः पूर्वोक्तनिशीथ भाष्य बृहत्कल्पविधिना साध्वीः क्षेत्रान्तरे प्रापयति न याह-शः तादृशः, अतोऽत्र इदं आकूतम् - सामान्यसाधूनां तु साध्वीनां क्षेत्रान्तरे प्रापणं निषिद्धं, आचार्यादिपञ्चकं प्रापयति तत्र तु कारणं उक्तं, तथा पुनः साध्वीभिः समं बिहार निषेधसूत्रं तु स्पष्टमेव पूर्व उपदिष्टमस्ति, तथा लोकविरुद्धश्चायम्-ताभिः समं बिहारः ये केऽपि पश्यन्ति तेऽपि निन्दन्ति — अहो ब्रह्मचर्यधारिणोऽमी योगियोगिनीवत् ये वनिताभिः विरहिता | दिनमपि स्थातुं न शक्नुवन्ति । अपरं च तेषामपि मध्ये केचिद्भुक्तभोगाः केचिदभुक्तभोगाः, केचिद्युवानः, ततस्तेषां वा दृष्ट्वा कथं चेतोवृत्तौ कलाकेलिकेलयो जलधिजलवेला इव प्रसरन्त्यो वारयन्ते, तदनिवारणेन कदाचित्कथंचित्
68
साधूनां साध्वीभिः
समं विहा
| रनिषेधा
धिकारः ।
६
॥ ३४ ॥में