________________
नयति, यो वा संयतः कृतकरणः इषुशास्त्रे कृताभ्यासः तेन सहितः संयतीः तत्र नयति, स च गणधरः स्वयं पुरतः
स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः, अत्र एव मतान्तरं उपन्यस्य दूषयन्नाह" इत्यादि, तथा यतिजीतकल्पवृहद्वत्तौ || दाआचार्य:-"संयतीवर्त्तापकःप्रथमभङ्गवर्ती अनुज्ञातो,न शेषभङ्गात्रयवर्ती, ते चाऽमी भङ्गाः, सहिष्णुः अपि भीतपर्षत् अपि ।
सहिष्णुः न भीतपर्षत् २ असहिष्णुः परं भीतपर्षत् ३ असहिष्णुः अभीतपर्षच्च ४ तत्र इन्द्रियनिग्रहसमर्थः संयतीः प्रायो६ ग्यक्षेत्रवस्त्रपानामा उतापमायां प्रमविशुः सहिष्णुः उच्यते १ यस्य तु सर्वोऽपि साधुसाध्वीवर्गो भयात् न का अपि क्रियां
करोति स भीतपरिपत् , तत्र प्रथमभङ्गे वर्तमानः संयतीपरिवर्तने समुचिता, शेषेषु त्रिषु भङ्गेषु वर्तमानो नाऽनुज्ञातः, यदि परिवर्तयति तदा चतुर्गुरुकाः यतो द्वितीयभङ्गे आत्मनः सहिष्णुः परं अभीतपरिषत् तदा स्वच्छन्दप्रचाराः सत्यो यत् किमपि ता करिष्यन्ति तत्सर्व अयमेव प्राप्नोति, तृतीयभङ्गे तु स्वयं असहिष्णुतया तासां अङ्गप्रत्यङ्गादीनि दृष्ट्वा यद् । आचरति तं निष्पन्नं (दोषमामोति) चतुर्थभने द्वितीयतृतीयभङ्गदोपा न चाऽऽमोति, प्रथमभङ्गवर्तिनि आचार्यस्य यथावत् संयतीपरिवर्तने अतिमहती कर्मनिर्जरा इति ॥४॥
तथा च आचायोपाध्यादीनां तन्नयनसंवादकं श्रीआचाराङ्गसूत्रे ( ३५२ पत्रे); तथाहि___ "से भिक्खू या भिक्खूणी वा आयरियउवज्झाएहिं सद्धिं गामाणुगामं दूइजमाणे नो आयरियउवज्झायस्स हत्थेण वा हत्थं जाव अणासायमाणे आयरियउत्रज्झाएहिं सद्धिं जाव दुइज्जेज वा।" इत्यादि ॥५॥
एवं महानिशीथेऽपि ( अष्टमोद्देशके) साध्वीभिः सम साधूनां बिहारः निषिद्धः-तथाहि
67