________________
॥ अथ चतुर्थः प्रकाशः ॥ ॥ श्रीमत्स्य भणपार्श्वनाथाय नमः ॥
900000000
ननु - श्रीजिनवल्लभसूरीणां परमसंविद्मानां कठोरसत्क्रियापात्राणां का सामाचारी प्रवर्तते ?, यदुपरि सर्वोऽपि श्रीखरतरगच्छसंघः प्रतिक्रमणादिक्रियां कुर्वाणोऽस्ति ? उच्यते - श्रूयताम् एषा चत्वारिंशद्द्राधारूपा तेषां सामाचारी, तथाहि
"सम्मं नमिडं देवं देविंदवंदिअपयं महावीरं । पडिकमणसमाचारों, भणामि जह संभरामि अहं ॥ १ ॥ पंचविहायारविसु-द्धिहेउमिह साहू सावगो वाबि । पडिकमणं सह गुरुणा, गुरुविरहे कुणइ इक्को वि ॥ २ ॥ वंदित्त चेइआई, दार्ज चउराइए खमासमणे । भूनिहियसिरो सयला - आरमिच्छुक्कडं देइ ॥ ३ ॥ सामाइअपुचमिच्छामि ठाइडं काउसग्गमिचाई। सुतं भणिअ पलंबिअभूय कुप्परधरि पहिरणओ || ४ || संजइ १ कविड २ घण ३ लय ४ लंबुत्तर ५ खलिण ६ सबरि ७ बहु ८ पेहा ९ । वारुणि १० भमुहं ११ गुलि १२ सीस १३ मूअ १४ हय १५ काय १६ निहल १७ द्धी १८ ॥ ५ ॥ भाइ १९ [घोडगमाई] दोसरहियं, तो कुणइ दुइसिओ तणुस्सगं । नाभिअहो जाणुद्धं, चतुरंगुलढविअकडिपट्टो || ६ || तत्थ य धरेइ हिथए, जहकमं दिणकए आईआरे । पारेत्तु नमुक्कारेण पढइ चडवीसथयदंडे ॥ ७ ॥ संडासंगे पमज्जिय उवविसिय अलग्गविअयबाहुजुओ । मुहणंतगं च कार्य, पेहए पंचवीसइहा ॥ ८ ॥ रट्ठियडिओ सविणयं
27.3