________________
WIसेवितं आसालिआ!१आसालिआ २जहा पनवणाए।से तं आसालिआ।से किं तं महोरगा? महोरगा जहा पनवणाए,
से महोरगा । जे सावणे तहप्याने समासो दुविहा पन्नता,तं जहा-पजत्ता य, अपज्जत्ता य तं पेव, नवरि सरीरो मारणा जहन्नेणं अंगुलस्सऽसंखेन्जभागं उक्कोसेणं जोयणपुहु” एतत्सूत्रविरोधि तु इदं श्रीप्रज्ञापनासूत्र (४६ पत्रे), तथाहि
कहिण भंते ! आसालिआ संमुच्छति १ गोयमा! अंतोमणुस्सखित्ते अट्ठाइजेसु दीवेसु निवाघाएणं पारससु कम्मभूमिसु वाघायं पडुश्च पंचसु महाविदेहेसु चकचट्टिखंधावारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंडलिअखंधावारेसु महामंडलिअखंधावारेसु गामनिवेसेसु निगमनिवेसेसुखेडनिवेसेसु नगरनिवेसेसु कब्बडनिवेसेसु महंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसु रायहाणीनिवेसेसु एएसिणं चेव विणासेसु एत्य णं आसालिआ संमुच्छति । जहन्नेणं अंगुलस्स असंखेजइभागमित्ताए ओगाहणाए उक्कोसेणं बारसजोषणाई तयणुल्वं च गं विकर्षभबाहल्लेणं भूमि दालित्ता णं समुद्रुइ, असनी मिच्छदिट्ठी अन्नाणी पंचादी अंतोमुहुत्तद्धाच्या चेव कालं करेइ, अत्र अर्य विरोधः-पुनःजीवाभिगमसूत्रे संमूच्छिमोरःपरिसर्पभेदेषु आसालिकसान माश्रित्य शरीरावगाहना जघन्येन अङ्खलासंख्य
भागा उत्कृष्ट अवगाइना च योजनपृथक्त्वं इति उकं, प्रज्ञापनासूत्रे तु द्वादश योजनानि इति । ३। अपि च श्रीस्थानाने Kास्त्रे (३९८ पत्रे)"जंबुद्दीचे दीव भारहे वाले अतीताए उसप्पिणीप सस कुलगरा होस्था, तं जहा-मित्चदामे १ सुदामे अ PR.सुपासे भ३ सयंपमे ४ । विमलघोसे ५ सुघोसे त६,महाधोसे ७ अ सच्चमे ॥१॥" एनद्विसंवादि च श्रीस्थानाङ्गस्य एव
क्षम समानम् तथाहि-(५१८ पत्रे) बंदीवे २दीये भारहे वासे अतीवाए सप्पिणीए दस कुलगरा होत्था, महा-ययसामा० १४
151