________________
सामांधारीशतकम् ।
॥ ७८ ॥
मारितः इति कथं न विरोधः १ ॥ १ ॥ अपि च श्रीज्ञाताधर्मकथायां (२०६ पत्रे ) " तर णं सा सुमालिआ आआ अणोहट्टिया नेवारिया सच्छेदभई अक्खिणं अभिक्खणं हत्थे धोवेइ जाव चेपति, तत्थवि अ णं पासत्था पासत्थविहारी, ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी संसत्ता संपत्तविहारी बडूणि वासाणि सामण्णपरिआगं पाउणति अद्धमासि आए संलेहणाए तरस ठाणस्स अणालोइअ अपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णवरंसि विमाणंसि देवगण अचाए उवन्ना, तत्थेगइआणं देवीर्ण नवपलिओ माई ठिई पन्नत्ता, तत्थणं सुमालिआए देवीए नव पलिवमाई ठिई पन्नत्ता" अपि च श्रीज्ञाताधर्मकथायां विराधितसंयमा सुकुमारिकाऽऽर्या ईशाने कल्पे देवगणिकात्वेन उत्पन्ना इत्यादि प्रोकं अस्ति, एतत् सूत्रविसंवादि च इदं श्रीभगवतीसूत्रं ( ४९ पत्रे ), यथा “विराहिअसंजमाणं कहिं जववाओ ? गोयमा ! जहनेणं भवणवासु, उक्को सेणं सोहम्मे कप्पे” इति । अत्र इदं रहस्यं -- ज्ञातायां विराधितसंयमाया अपि सुकुमारिकाया ईशाने देवलोके उत्पाद उक्तः, भगवत्यां तु उत्कर्षेण अपि विराधितसंयमस्य सौधर्मे एव उत्पाद:, तर्हि कथं न विसंवादः १ ॥ २ ॥ पुनः श्रीजीवाभिगमसूत्रे ( ३७ पत्रे ) "से किं तं थलवरपरिसप्पसमुच्छिमा ? २ दुबिहा पत्ता, तं जहा उरगपरिसप्पसमुच्छिमा भुयगपरिसप्पसंमुच्छिमा । से किं तं उरगपरितप्यसंमुच्छिमा ? २ चउबिहा पन्नत्ता, तं जहा - अही १ अथगरा २ आसालिआ ३ महोरगा ४ । से किं तं अही ? अही दुविहा पत्रप्ता, तं जहा-दबीकरा मउलिणो अ, से किं तं दवीकरा ? दबीकरा अणेगविहा पन्नता, तं जहा आसीविसा जाब से तं दबीकरा । से किं तं मंडलियो ? मंडलियो अणेगविहा पत्रता, तंजहा - दिवा गोणसा जाय से तं मउलिणो, से तं अही । से किं तं अथगरा ! अयगरा एगागारा पत्ता, से तं अयगरा ।
156
४५-आ
गमस्थाप
नाविकारः ३८
॥ ७८ ॥