________________
देयः, ततः पञ्चत्वारिंशोऽपि आगमानां संकलनकारक एक एव श्रीदेवर्द्धिगणिक्षमाश्रमणः, ततः सामान्ये आगमकर्तृके मान्यामान्यवचनसत्ताऽपि समाना एव । न च वाच्यं अङ्गोपाङ्गेभ्यो अन्ये आगमा विघटन्ते तर्हि कथं मया ते मन्यन्ते १, एवं चेत्तर्हि अभ्यो अङ्गानि विघटन्ते, उपानेभ्य उपाङ्कानि एवं अद्वेभ्य उपाङ्गानि अपि तदा तानि अपि अमान्यानि भविष्यन्ति, तद्विघटनं यथा श्रीसमवायाङ्गे ( ६० पत्रे ) चतुस्त्रिंशत्तमे समवाये "जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवति २७ मारी न भवति २८ सच न भवति २९ पश्चक्कं न भवति ३० अइबुट्टी न भवति ३१ अणावुट्टी न भवति ३२ दुम्भिक्खं न भवति ३३ पुष्पना वि य णं | उप्पाइया वाही खिष्पमित्र उवसमति ३४” एतत्सूत्रप्रतिस्पर्धिसूत्रं श्रीविपाकसूत्रं ( ५७ पत्रे ), तथाहि "ते णं काले णं ते णं समए णं समणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निश्गया, राया निग्गओ, धम्मो कहिओ, परिसा राया य पडिगओ, ते णं काले णं ते पणं समए णं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी गोयमें, जाव रायमगं समोगाढे समोसढे, तत्थ णं बहवे हत्थी पासति, बहवे आसे पुरिसे सण्णद्ध 'बद्धकवर तेसिं णं पुरिसाणं मज्झगयं एगं पुरिसं पासति, अवउड्डय ( बंधणवद्धं ) जाव उग्धोसेज्जमाणं तते णं तं पुरिसं रायपुरिसा पढमंमि चच्चरंसि निसियपति निसियावेत्ता अट्ठ चुलपियए अग्गओ घाणंति” अत्र समवायाङ्गे प्रोक्तं यदुत भगवतः सकाशात् पश्ञ्चविंशतियोजनानि यावत् इति-मारी - स्वचक्र - परचक्रादिकं न भवति, विपाके तु प्रतिपादितं यत्र भगवान् समवसृतः तत्र एवं अनङ्गसेनः सकुटुम्बो
155