________________
X
सामाचा
जान्तकाय एवेति, कामदीपकद्रव्य भणी जज टालइ तो जिम दूध नल्यै प्रवाहै, तिमतेही न ल्यौ पणि अभक्ष्य अनन्तकाय नही शृङ्गाटरीशत- इति।ननु-तर्हि तद्भक्षणे न दोषः? न एतदक्तुं युक्तं, धर्मार्थिनां श्रावकादीनां तेषां अभक्ष्यत्वेन अग्राह्यत्वेन प्रतिपादनात् । काणाम् कम्। यदुक्तं श्रीजिनवल्लभसूरिभिः श्राद्धकुल के श्रावकाणां अभक्ष्यनियमाधिकारे, तथाहि "महु १ मक्खण २ संघाडग ३
अभक्ष्यागोरसजुअविदल ४ जाणिअमणतं ५ । अणायफलं ६ वयंगण ७ पंचुंवरि ८ मवि न भुंजंतिति ॥१॥" तथा "कहनु
धिकार ॥१२८॥
५४ कुज्जा सामन्नं, जो कामे न निवारए।" इति पदद्वयस्य व्याख्यां कुर्वद्भिः श्रीहरिभद्रसूरिभिरपि (८५ पत्रे) शृंगाटकानां | द्रव्यकामत्वं विकटमांसतुल्यत्वं च प्रतिपादितमस्ति, तथाहि "शब्दरूपरसगंधस्पर्शाः मोहोदयाभिभूतैः सत्त्वैः काम्यन्त ले इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि शृंगाटकविकटमांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाव्यकामा इति । एवं श्रीप्रज्ञापनासूत्रवृत्त्योरपि प्रथमपदे-तथाहि-शृङ्गाटकफले जीवद्वयं प्रत्यपादि, तथाहि
"सिंघाडगस्स गुच्छो, अणेगजीवो उ होइ नायधो । पत्ता पत्ते अजिआ, दोन्नि य जीवा फले भणिआ।। ५१॥" व्याख्या-"सिंघाडगस्से"त्यादि शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनां अनेकजीवात्मकत्वात् , केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येकं एकैकस्मिन् द्वौ द्वौ जीवौ भणितौ इति । पुनः "दुन्निजिआ सिंघाडग-फलंमि जे केइ नालिआ बद्धा । पुष्पा संखिजजिआ, थोहरिमाईणणंतजिआ ॥१॥" इत्यादि गाथाचतुष्टयं दर्शनसप्ततिकायामस्ति । एवमेव बनस्पतिसप्ततिकायामपि । तथैव
256