SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ थिरमणो सूरी ॥१॥" इति, न च कथं तर्हि 'धुइदाणमंतनासो, मायणगहाण तह य संबंधो । निनुम्मीलणदेसण-गुरुअहिगारा इहं कप्पे ॥१॥ इति पादलिताचार्येण स्वप्रतिष्ठाकल्पे प्रतिष्ठाधिकारी गुरु: प्रोकः इति वाच्यम् । सूरेः यतो गुरुत्वं न व्यभिचरति, तीर्थकरत्वे धर्माचार्यत्वत्रत, पुनरपि श्रीगौतमपृच्छाटीकायां श्वेताम्बरप्रवरस्य केवलिनः एव प्रतिष्ठा प्रोक्ता, तस्यैव प्रतिष्ठाभिधायिसूरिमन्त्रसजावात् , न सामान्यसाधोः, तथाहि| "देवाहिदेवपडिम, पहाणसिरिखंडदारुणा तेण । जह दिटु कारविउ, एवभुत्ता महामना ॥१॥ देवाधिदेवपडिम, नवकारिअं पइवेही । को नाम तं पड़ इम, तयणु अमञ्चेहि विनत्तं ॥ २ ॥ अह रायगिहे देवा-हिदेवाणं । पडिच्छिवि इहे व । सो बंभरिसी कविलो, चिदुइ नयरीइ सुह आहुणा ॥ ३ ॥ एस सिअंबरपवरो, केवलनाणी मुणी सयं४ बुद्धो। तुह पडिमाइ पइट्ट, करिही पुण्णोदओ अ होहि॥४॥ तोऽवंतीपहु अभ-थिएण कपिलेण मुणिवयंसेण । पडिमा पइद्विआ सा, जहा विहाणेण तत्थ सयं ॥ ५॥" न च वाच्यं एवं "एमेवयसनीणं वि, जिणाण पडिमासु पढमपट्ठवणे । मा परवाई विग्धं, करिज वाई तओ बि सइ ॥१॥ सावओ को वि पढम जिणपडिमाए पइट्ठवणं करेइ" इति श्रीबृहत्क ल्पभाष्यचूण्यों: वचनात् श्रावकसत्ताऽपि जिनप्रतिमापतिष्ठाकरणे घटां आदीकते, सस्य बृहत्कल्पभाष्यचूर्णिवचनस्य Kal'पढमं ठवणं-पढमं णसणं इत्यादि भणिष्यमाणार्थसद्भावेन परमार्थ तदुपरियुक्तीश्च यतिप्रतिष्ठास्थापनस्थले वक्ष्यामः, तदर्थना सत्स्थलं विलोकनीय, पुनरपि यत् शत्रुञ्जयमाहात्म्ये श्रीअष्टापदप्रतिष्ठा श्रीऋषभदेवशिष्येण कृता इति लिखितंज वत्र व्यामोहोन कार्यः, तत्रापि तस्य शिष्यस्य स्वलब्ध्या अष्टापदोपरि चटनेन सातिशयित्वात् सूरित्वेन भाव्यं, अथवा 135
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy