________________
सामाचारीशत
उपधानविधिः अधिकारः
८७
॥१७५॥
BARSAAT
अथ उतक्षेपविधिमाह-प्रथमं ईर्यापथिकी प्रतिक्रम्य मुखस्त्रिको प्रतिलिख्य वन्दनकद्वयं दत्वा क्षमाश्रमणपूर्व उपधानवाही भणति-“पहिलइ उपधानि पंचमंगलमहासुअखंधतर्ष उक्खिवह" गुरुर्भणति-उक्खिवामो, पहिलइ उपधानि पंचमंगल महासुअखंध उक्खेवावणि अं नंदिपवेसायणीयं करेमिकाउस्सर्ग अन्नत्थूसस्सिएण"मित्यादि पूर्व कायोत्सर्गे चंदेसु निम्मल- यरापर्यन्तं चतुर्विंशतिस्तवमेकं चिन्तयित्वा पारितेच संपूर्ण कथयित्वा, क्षमाश्रमणदानपूर्व भणति, पहिलइ उपधानि पंचम-5 गलमहासुअखंध-उक्खिवावणीयं चेइआई वंदावह, गुरुर्भणति वंदावेमोवासक्षेप करावेह गुरुर्भणति करावेमो, ततो वासक्षेपपूर्व संपूर्ण चैत्यवन्दनं क्रियते । एवं सर्वत्रोषधानेषु उत्क्षेपो ज्ञेयो, नवरं प्रथमोपधानद्वये नदिमध्ये कार्यते उतक्षेपः। | शेपोपधानेषु तु न नन्दिमध्ये कार्यते । अथ यहिने न नन्दि तदा प्रातः प्रवेशदिने जतक्षेपः कार्यते, परं निजनिजोपधानिनामादिभिः आलापेन कार्यः इति उत्क्षेपविधिः। ८ । अथ निक्षेपविधिमाह| तपोऽवसानदिने सन्ध्यायां कृतचतुर्विधाहारः प्रातर्वा ईपिथिकी प्रतिक्रम्य मुखवस्त्रिको प्रतिलिख्य वन्दनकद्वयं | दत्त्वा उपधानतपोवाही भाति “इच्छाकारेण संदिसह भगवन् अमुगतवं निक्खियेह" गुरुभाति "निक्खिवामो", तत इच्छं ति भणिय क्षमाश्रमण दत्त्वा भणति "इच्छाकारेण संदिसह भगवन् अमुगतवनिक्खिवणार्थ काउस्सग्गं करा
2 चेह” गुरुर्भणति "करावेमो, इच्छामि खमासमणो. अमुगतवनिक्खिवणत्वं करेमि काउस्सागं अन्नत्थू” इत्यादि भणित्वा । कायोत्सर्गे नमस्कारमेक चिन्तयित्वा पारितेऽपि नमस्कारमेकं कथयित्वा क्षमाश्रमणं दत्त्वा "अमुगतवनिक्खिवणस्थं चेइआई बंदावह" गुरुर्भणति "बंदावेमो" ततः संपूर्णा चैत्यवन्दना करोतीति निक्षेपविधिः।९।
ही भगति पछाकाणाप्त दलाकारेण संविधयणत्यं करेमि काश्वत "अमुगतवनिक्ति
॥१७५॥
250
कर