SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत उपधानविधिः अधिकारः ८७ ॥१७५॥ BARSAAT अथ उतक्षेपविधिमाह-प्रथमं ईर्यापथिकी प्रतिक्रम्य मुखस्त्रिको प्रतिलिख्य वन्दनकद्वयं दत्वा क्षमाश्रमणपूर्व उपधानवाही भणति-“पहिलइ उपधानि पंचमंगलमहासुअखंधतर्ष उक्खिवह" गुरुर्भणति-उक्खिवामो, पहिलइ उपधानि पंचमंगल महासुअखंध उक्खेवावणि अं नंदिपवेसायणीयं करेमिकाउस्सर्ग अन्नत्थूसस्सिएण"मित्यादि पूर्व कायोत्सर्गे चंदेसु निम्मल- यरापर्यन्तं चतुर्विंशतिस्तवमेकं चिन्तयित्वा पारितेच संपूर्ण कथयित्वा, क्षमाश्रमणदानपूर्व भणति, पहिलइ उपधानि पंचम-5 गलमहासुअखंध-उक्खिवावणीयं चेइआई वंदावह, गुरुर्भणति वंदावेमोवासक्षेप करावेह गुरुर्भणति करावेमो, ततो वासक्षेपपूर्व संपूर्ण चैत्यवन्दनं क्रियते । एवं सर्वत्रोषधानेषु उत्क्षेपो ज्ञेयो, नवरं प्रथमोपधानद्वये नदिमध्ये कार्यते उतक्षेपः। | शेपोपधानेषु तु न नन्दिमध्ये कार्यते । अथ यहिने न नन्दि तदा प्रातः प्रवेशदिने जतक्षेपः कार्यते, परं निजनिजोपधानिनामादिभिः आलापेन कार्यः इति उत्क्षेपविधिः। ८ । अथ निक्षेपविधिमाह| तपोऽवसानदिने सन्ध्यायां कृतचतुर्विधाहारः प्रातर्वा ईपिथिकी प्रतिक्रम्य मुखवस्त्रिको प्रतिलिख्य वन्दनकद्वयं | दत्त्वा उपधानतपोवाही भाति “इच्छाकारेण संदिसह भगवन् अमुगतवं निक्खियेह" गुरुभाति "निक्खिवामो", तत इच्छं ति भणिय क्षमाश्रमण दत्त्वा भणति "इच्छाकारेण संदिसह भगवन् अमुगतवनिक्खिवणार्थ काउस्सग्गं करा 2 चेह” गुरुर्भणति "करावेमो, इच्छामि खमासमणो. अमुगतवनिक्खिवणत्वं करेमि काउस्सागं अन्नत्थू” इत्यादि भणित्वा । कायोत्सर्गे नमस्कारमेक चिन्तयित्वा पारितेऽपि नमस्कारमेकं कथयित्वा क्षमाश्रमणं दत्त्वा "अमुगतवनिक्खिवणस्थं चेइआई बंदावह" गुरुर्भणति "बंदावेमो" ततः संपूर्णा चैत्यवन्दना करोतीति निक्षेपविधिः।९। ही भगति पछाकाणाप्त दलाकारेण संविधयणत्यं करेमि काश्वत "अमुगतवनिक्ति ॥१७५॥ 250 कर
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy