________________
अथ नित्यकर्तव्यतामाह-सा नित्यकर्तव्यता काऽपि शास्त्रोक्ता काऽपि सांप्रतं दृश्यमानपरम्परागम्या, तथाहि-उपधाने | श्रावकैविकृतिम ध्ये एकं घृतमेव ग्राह्यं नाऽन्या काऽपि विकृतिः १ । उपधाने त्रिंशनिर्विकृतिकानां मध्ये एकमपि निर्वि* कृतिकं न ग्राह्य, तथाविधकारणे तु सति खण्डादिग्रहणं यतनया कार्य २ । उत्कटद्रव्याणि अपि न ग्राह्याणि ३ । आर्द्रहरित
शाकोऽपि न प्रायः ४ । घृततैलादि व्याधारितशाकोऽपि न ग्राह्यो, धूमितस्तु ग्राह्यः ५। तलितपर्पटसीरावटिकादिकमपि न ग्राह्य ६ । अन्नादिपरिवेषिका स्त्री कृतरात्रिप्रायश्चित्ता शुद्धयति नाऽन्यथा ७ । अन्नादिपरिबेषिकाया वस्त्राणि दण्डित
खण्डितादिकानि न शुद्ध्यन्ति ८ । जेमनादिभूमिस्थानमपि कृतराविप्रायश्चित्तया दण्डितखण्डितादिवस्त्ररहितया प्रमासर्जितं शुद्ध्यति गायन्ति च चाफर पानि अपनवेशप्रथमदिने गृहीतानि भवन्ति तानि सर्वाण्यपि भोग्याभोग्यानि
उभयकाले प्रतिलेख्यानि १०१ जेमनस्थालीकच्चोलकादीनि तु जेमनदिने पादोनप्रहर प्रतिलेखनासमये प्रतिलेखनीयानि नाऽन्यदा भोजनाभावाच्च ११ । कदाचित् हारकुण्डलादिकं गृहीतं स्वदेहादुत्तार्य स्वगृहादी मोच्यं भवेत् तदा विना उपधानं यया स्त्रिया अहोरात्रपौषधो गृहीतोऽभवेत् तस्या हस्ते रात्रौ, न तु दिने उपधानवाहिन्या देयं, सा च प्रातः
तदुक्तस्थाने मुञ्चति १२ । उपधाने सर्वाणि वस्त्राणि स्वयं वा मालिकया वा प्रति लेखितानि शुद्ध्यन्ति १३ । सर्व क्रियानुसाधान आदेशनिर्देशादिकं मालिकादेशेन शुद्धाति १५ । क्रियानुष्ठानकारिका मालिकाऽप्युभयकालं प्रतिक्रमणं करोति, रात्रि
प्रायश्चित्तं करोति, सप्तवारांश्च देवान् वन्दते तदा शुज्यते नाऽन्यथा १५ । रजस्वला दिनत्रयं तपसि न पतति १६ । महाअ
रासस
251