________________
+
+
सामाचारीशत- कम् ।
उपधानविधिः अधिकारा
८७
॥१७६॥
स्वाध्यायसत्कं १८१९ सप्तम्यादिदिनत्रयं तपसि न पतति १७ । प्रतिक्रमणमध्ये प्रभाते नमस्कारप्रत्याख्यानमेव कार्य, ततो गुरुसमीपे क्रियावसरे उपवासं आचाम् निकितिक एकासन का कार्य २८ । प्रत्याख्यानपारणसमये पूर्व नमस्कार- प्रत्याख्यानं पारयति, ततः उपवासादिकं १९ । प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि नन्द्याडम्बरेण उत्सूरता भवति पौषधादि कर्तुं न शक्यते, तदा तृतीयप्रहरप्रतिलेखनानंतरं सर्वोपकरणानि प्रतिलिख्य रात्रिपौषधोऽवश्यं | ग्राह्यः २० । प्रातरुपधानवाही गुरुसमीपे समागत्य ईर्यापथिकी प्रतिक्रम्य पौषधं सामायिकं च लात्वा प्रतिलेखनां अङ्गप्रतिलेखनां च करोति, ततो मुखवत्रिका प्रतिलिख्य उवहि पडिलेणं संदिसावेमि उबहि पडिलेहणं करेमीति क्षमाश्रमणद्वयं ददाति, ततो बन्दनकक्टूदानानन्तरं क्षमाश्रमणदशकं ददाति, तत्क्रमश्चाऽयं-बहुवेलं संदि. १ वहुवेलं करेमि०२ बइसण सं०३ वइसणं ठाएमि ४ सज्झायं संदि०५ सज्झायं क०६ पांगुरणं संदि०७ पांगुरणं पडिग्गहेमि ८ कट्ठा-18 सणं संदि०९ कट्ठासणं पडिग्गहेमि १० । ततो वन्दनकद्वयदानपूर्व सुखतपःपृच्छा २१ । सन्ध्यायामपि एवमेव क्रियाकरणं, नवरं पूर्व प्रतिलेखनां अङ्गप्रतिलेखनां च करोति, न उबहि प्रतिलेखनां । ततो गुरोर्वन्दनकषटूदानानन्तरं क्षमाश्रमणदशकदानमिदं स्वहि पडिलेहणं संदि० उवहि पडिलेहणं करेमि २ सज्झायं संदि. ३ सज्झार्य क. ४ बइ- सणं सं०५ बइसणं ठा०६ शेषं पूर्ववत् १०।२२। पृथक् प्रतिक्रमणसद्भावतः पाक्षिकवन्दनकानि सुखतपःपृच्छापर्यन्ता क्रियां सर्वामपि कृत्वा देयानि २३ । मालापरिधाने सन्ध्यायां माला अभिमन्त्रयित्वा स्वगृहे रात्रिजागरणं कृत्वा
१७६ ॥
252