SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 5-%A5%25A4%A4 पावर्गच्छाधिपतिपाधैं माला परिधातव्या, तदनु तत् दिनात् दिनदशकं दशाहिका कार्या, तत्र पौषधग्रहणाभावेऽपि त्रिविधाहारमेकाशनं कुर्वन् उपधानवाही च निरारम्भस्तिष्ठति २४ । सवाण्यपि उपधानानि उत्कृष्टविधिना वहनीयानि तदभावे श्रावकैः एकान्तरोपवासः, साधुभिस्तु उपवासाचाम्लनिर्विकृतिककाशनैः कृत्वा तावन्त उपवासाः पूरणीया न दिनसंख्या नियमोऽस्ति २५ । इति नित्यकर्तव्यता ।। १०॥ ४ अथ पडिपुना विगइ पारणा विधिमाह-यातर्गुरोः समीपे समागत्य पृथक् प्रतिक्रमणे कृते च मुखवस्त्रिका प्रतिलिख्य वन्दनकषटुं ददाति, गुरुभिः सम प्रतिक्रमणे कृते बन्दनकद्वयमेव ददाति, ततो गुरुर्भणति “पवेयणं पवेयह" इति भणित्वा भणति पडिपुन्ना विगइपारणं करेहत्ति, ततः किंचित् स्वेप्सितं प्रत्याख्यानं करोति, ततो भणति-गुरुसमक्षं समग्र | उपधानमाहे अभक्ति आशातना कीधी हुवे ते मिच्छामि दुक्कडं । इति पडिपुन्नाविगइपारणाविधिः। ११ ।। ८७॥ ॥ इति सप्तोपधानक्रिया-विधिरधिकारः ॥ ८७॥ ननु श्रावक-श्राविकाणां निर्विकृतिकप्रत्याख्यानेन उत्कटद्रव्याणि यानि त्याज्यानि सन्ति तानि कानि ? उच्यन्ते “खीरी खंडं खजूर सक्करादक्खदाडिमाई य । तिलबट्टी वडिवाइं, करंबओ चूरिमं च तहा ॥१६॥ नालि अरं मोईअं, मंडिअ संतलिय भजियाचणए । आसुरिअंबिलि आ, पणगाइ किल्लाडियाई तहा॥९७॥ तंदुलकहिअ दुद्धं, घोलं एयाई भूरिभेयाई । उक्कोसगदवाई, वजिजा निविगइअंमि ॥ ९८॥" इति श्रीसन्देहदोलावली (पत्रे ११०) सूत्रगाथात्रयवृत्त्यनुसारेण क्रियते 253
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy