________________
-
सामाचारीशत
निषेधा
॥५१॥
X-
L
१४
श्राद्धानां अपि तदुच्चारणं, साधूनां श्रावकाणां च सामायिकसूत्र १ आलोचनसूत्र २ प्रतिक्रमणसूत्रेषु ३ भिन्नभिन्नपाठेषु
तरुणस्त्रिएकपाठताप्रसक्तेः, ततो युक्तिमुक्तत्वेन श्रावकाणां “पाणस्स लेवाडेण वा" इत्यादि पानकागारषट्रोच्चारणं न युक्तिमत् ॥
याः मूलम ॥इति श्रावकाणां पानकागारनिषेधाधिकारः ॥ १३ ॥
तिमापूजा __ननु-तीर्थङ्करप्रतिमा तीर्थङ्करत्वेन अभिहितत्वाद् अभिनुता तत्पूजाविहिता सुखनिःश्रेयसादिहेतुः, सा च श्रीज्ञाता-1 धर्मकथादिषु द्रौपद्यादेमिः कृता दृश्यते, तहि कथं श्रीखरतरगच्छे श्राविकाः मूलप्रतिमापूजां न कुर्वन्ति ? उच्यते-युग
द विकार: प्रधानश्रीजिनदत्तसूरिभिः निषिद्धत्वात् , ननु-तैः सर्वासां बाल-वृद्ध-तरुणस्त्रीणां सा निषिद्धा उत कासांचित् वयोविशेषेण ? उच्यते-तरुणस्त्रीणामेव, बाल-वृद्ध-स्त्रीणां तु जिनप्रतिमापूजां कुर्वतीनां परम्परया प्रवृत्तेः साक्षात् दृश्यमानत्वात्। ननु-साऽपि प्रतिमापूजा किं तैः सर्वैः प्रकारैः निषिद्धा? किं वा एकदेशेन ? उच्यते-एकदेशेन एव, तत्कथं ? इत्याह-मूलपतिमायाः स्त्रीणां निजकरेण चन्दनादिविलेपनपूजा निषिद्धा, न तु अन्या सुगन्धिधूप १ अक्षत २ कुसुभप्रकर ३ दीप ४] नैवेद्य ५ फल ६ गीत ७ नाट्यादि ८ पूजा, तस्याः प्रत्युत उपदेशात् । ननु-श्रीजिनदत्तसूरिभिः कस्मिन् ग्रन्थे श्राविकाणां मूलप्रतिमापूजा निषिद्धा? उच्यते-उत्सूत्रपदोहनकुलके, तथाहि-"पूएइ मूलपडिमं पि साविया" तदुत्सूत्रं | इत्येवं तैः एव स्वकृतचर्चरीनन्थेऽपि २४ पद्ये प्रत्यपादि ( अपभ्रंशकाव्यत्रयीमध्ये चचेरीग्रन्थे १४ पत्रे) तथाहि"जहिं न मलिणलंगिहि जिणवरु पूइयइ, मूलपडिम सुइभूइ वि छिवइ न साविया ॥१॥"
10
*
AXMAN SAX
6
॥५१॥
*
**