________________
"आरतिउ उत्तारिउ जं किर जिणवरह, तं पि न उत्तारिजइ बीयजिणेसरह ॥ २४ ॥” पुनरपि चर्चरीटीकायां (अपभ्रं. का. मध्ये च० १६ पत्रे) उक्तं, तथाहि
" इह न लगुडरासः स्त्रीप्रवेशो न रात्री, न च निशि बलि-दीक्षा-स्नात्रनृत्यप्रतिष्ठाः।
प्रविशति न च नारी गर्भगेहस्य मध्ये-ऽनुचितमकरणीयं गीतनृत्यादि कार्यम् ॥ १॥" एवं श्रीजिनपतिसूरिभिः स्वकृ-II 1 तसामाचारीग्रन्थे प्रोक्तम् . तथाहि-"इत्थीणं देवपूआ निसेहो १५" इति, पुनः तरुणस्त्रीपूजानिषेधाधिकारः श्रीजिनपति-18|
| सूरिभिः प्रबोधोदयग्रन्थे विस्तारेण लिखितोऽस्ति । | ननु-श्रीजिनदत्तसूरिभिः सिद्धान्तपक्षं अपास्य कथङ्कारं स्त्रीणां मूलप्रतिमापूजा न्यषेधि ? उच्यते-मूलप्रतिमा सातिशया जिनशासनोन्नतिकारिणी च भवति, सांप्रतं च अकालप्रादुर्भूतप्रभूतमालिन्यदोषसद्भावेन दृषितायाः योषितः करस्पर्शेन मा भूत् तदधिष्ठायकदेवापगमः, इति लाभविशेषं दीर्घदृशा विभाव्य तरुणस्त्रीणां मूलप्रतिमापूजानिषेधः कृतः, एवं स्त्रीणां मूलप्रतिमाङ्गं अस्पर्शनं पूर्वाचायः अपि अष्टादशगाथाप्रमिते श्रीचैत्यवन्दनकवृत्ती उक्तरूपत्वेन लिखिते विधिविचारसारकुलकेऽपि निषिद्धमस्ति । तथा हि___ "सागारमणागारं, ठवणाकप्पं वयंति मुणिपवरा । तत्थ पढमं जिणाणं, महामुणीणं च पडिरूवं ॥१॥ तं पुणसप्पडिहेरे, अप्पडिहेरं च मूलजिणवियं । पूइजइ पुरिसेहि, न इस्थिआए असुइभावा ॥२॥ काले सुइभूएणं, विसिहपुप्फाइएहिँ विहिणा उ । सारथयथुत्तिगुरुई, जिणपूआ होइ कायदा ॥ ३॥ पुरिसेणं बुद्धिमया, सुहबुद्धिं भावओ गणिं
******
103