SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सामाचा- रीशत कम् । ॥५२॥ तेणं । जत्तेण होइअई, सुहाणुबंधप्पहाणेणं ॥४॥ संभवइ अकाले वि हु, कुसुमं महिलाण तेण देवाणं । पूयाए अहिश्रावकाण |गारो, नओ हो होइ सुनत्तो ॥५॥ लोगुत्तमदेवाणघनुचणे समुविओजो सुश्शुल मित्तणओ, लोए लोउत्तरे एकादशपरिसो॥६॥न छिवंति जहा देहं, ओसरणे भावजिणवरिंदाणं । तह तप्पडिमं पि सयं, पूअंति न जुबनारीओ ॥ ७॥"5 प्रतिमाइत्यादि, अत्र इदं रहस्यम्-श्रीजिनदत्तसूरिभिः इदं निषिद्धं, यदुत तरुणस्त्रीः मूलप्रतिमा स्वकरेण चन्दनादिविलेपनेन वहनपूजयेदिति न अन्यत् किमपि । ननु-तर्हि या वाला वृद्धा च सा अन्यगच्छीयबालवृद्धस्त्रीवत् प्रतिमापूजां कुर्वती कथं न निषेधादृश्यते ? उच्यते-तथाविधाया रूढेः दुर्वार्यत्वात् , कुर्वन्तु ताः, प्रतिमापूजां को निवारकः', कुर्वन्ति अपि च ताः बालाः धिकार: वृद्धाश्च काश्चन स्त्रियः कुत्रचित् ।। ॥इति तरुणस्त्रियाः मूलप्रतिमापूजानिषेधाधिकारः ॥ १४ ॥ ननु-आत्मीयो गच्छ: सुविहितः तर्हि सांप्रतं श्राद्धाः "दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा य ५ बंभ ६ सञ्चित्ते ७। आरंभ ८ पेस ९ उद्दिव १०, वजए समणभूए अ॥१॥” इत्येवंरूपा एकादश प्रतिमाः कथं न वहति ? उच्यते-संप्रति काले दुषमकालानुभावेन संहनन-साहस-वलधैर्याभावात् , निरतिचारसम्यक्त्वादि पालयितुं न शक्यते, पुनः कायोत्सर्गप्रतिमायां पञ्चमासी यावत् शून्यग्रहे श्मशाने वा चतुरः प्रहरान कायोत्सर्ग कृत्वा पौषधिकीरात्रिः अति ॥५२॥ वाहयितुं अशक्या । पुनः भूत-प्रेतच्यन्तरादिदुष्टानिष्टदेवतादिकृतोपसर्गे सति प्रादुर्भूतप्रभूतभीत्या च मनोधैर्य क्षणमपि न तिष्ठति, प्रत्युत अपायापत्तिश्च स्यादिति तद्वहन निषेधो युक्तिमान् । ननु-कैः तद्वहन निषेधोऽकारि? उच्यते-युगप्रधान 104 HTA
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy