________________
श्रीजिनदरप्रमुखै ! कथं । कलिये ? इत्याह- "पुरिसित्थीओ पडिमा वर्हति तत्थाइमा चउरो ॥ ६ ॥” तदुत्सूत्रं इति श्रीजिनदत्तसूरिकृतोत्सूत्रपदोद्धट्टन कुलके पष्ठगाथायां ॥ १ ॥ एवं श्रीजिनपतिसूरिभिरपि निजसामाचार्यां तन्निषेधो लिलिखे, तथाहि - "संपइ काले सावयपडिमाओ न वहिचंते ॥ २ ॥ ननु ततः प्राक्तनग्रन्थेऽपि क्वाऽपि प्रतिभावहननिषेधो दृश्यते ? उच्यते - तीर्थोद्धारप्रकीर्णके तद्व्यवच्छेदस्य प्रतिपादना, तथाहि
साहूणऽग्गोयरओ वुच्छिन्नो दूसमाणुभावाओ । अज्जाणं पणवीसं सावयधम्मो अ वुच्छिन्नो ॥ १ ॥ एतद्भाथार्थस्तु अयं तथाहि साधूनां महात्मनां पूर्व प्रमादात्पत्वेन 'अग्गोऽयरओ' त्ति अप्रवेत्तारः ( अग्रावतारः ) परिधान विशेषः साधुजनप्रतीतः आसीत्, स संप्रति व्युच्छिन्नः, कटिपट्टकस्य अन्यथा करणात् कस्माद् दुःषमानुभावात् १ तथा आर्यिकाणां साध्वीनां पञ्चविंशत्युपकरणानां आसन्, संप्रति तानि अपि व्यवच्छिन्नानि २ तथा श्रावकधर्मः श्रावकैकादश प्रतिमारूपो धर्मोऽपि व्यवच्छिन्नः ३ न च वाच्यं श्रावकधर्मशब्देन सम्यक्त्वमूलस्थूलद्वादशत्रतरूपो धर्मो व्यवच्छिन्नः, एतद्वचनस्य द्वादशत्रतरूपश्रावकधर्मस्य प्रत्यक्षं क्रियमाणत्वेन अघटमानत्वात् तद्द्व्यवच्छेदस्य तु साधुधर्मव्यवच्छेदेन सहभावित्वाच्च, साधुधर्मस्तु आदुःप्रसहसूरिं स्थास्यति, ततः तत्सहभावित्वेन श्रावकधर्मोऽपि द्वादशवतरूपः तावन्तं कालं स्थाता । ननु-तीर्थोद्धारमकीर्णक गाथातुर्यपदस्य केन अर्थो व्याख्यातः ? यदुत 'एकादशप्रतिमारूपो धर्मों व्यवच्छिन्नः' ? उच्यते- तरुणप्रभसूरिणा | स्वकृतषडावश्यक वालावबोधे इत्थमेव प्रतिपादितत्वात्, तथाहि
" साहूणंगोअरओ, वुच्छिन्नो दूसमाणुभावाओ । अजाणं पणवीस, सावयधम्मो अ वुच्छिन्नो ॥ १ ॥” अत्र साधु
105