SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रावकाणां एकादशप्रतिमावहननिषेधाधिकारः माचा महात्मा पूर्वे अप्रमादप्रवृत्तिनिमित्ती अग्गोअरओ धरता किसउ अर्थ चामकुहणी चांपीकरी चोलपट्टकरोहवता, जुसु शत- अग्गो अरओ कहियइ इसउ अर्थ साच छ, 'सुअग्गोयरउ' दुःखमानुभावइ तउ वुच्छिन्न उ विच्छेद गयउ, प्रमाद- कम नहलकालभाविकरी साध चोलपट कुहवरादिक तणइ आधारि धरिवा लागा १ 'अजाणं पणवीसंति' आर्यिका साध्वी नइ पंचवीस उपकरण पहिरती ते पुणि विच्छेद गया, 'सावयधम्मोत्ति एकादशप्रतिमारूपश्रावकधर्मविच्छेद गयड ५३॥ इति व्याख्यानइ तओ एकादशप्रतिमा श्रावकादी विच्छेद थइ इति ॥३॥ (४४ पत्रे) । ननु-अयमर्थः पूर्वा- चार्योक्तसम्मति अनुसरति न वा? उच्यते-श्रीहरिभद्रसूरिकृतदशमश्रावकविधिपञ्चाशके 'जुत्तो पुण' इत्यादिगाधार्थ व्याख्यानयभिः-श्रीअभयदेवसूरिभिः सांप्रतं अशुभकाले प्रवजितुकामेन प्रतिमाभ्यासस्य एव विधेयतया प्रतिपादनात्, तथाहि-( १७६ पत्रे) है "जुत्तो पुण एस कमो, ओहेणं संपर्य (ई) विसेसेणं । जम्ह असुहो कालो, दुरणुचरो संजमो एस्थ ॥४९॥" व्याख्या यद्यपि प्रक्रमान्तरेणाऽपि प्रव्रज्या स्यात् तथापि, युक्तः संगतः, पुनरिति विशेषणार्थः, एषो अनन्तरोक्तः प्रतिमानुष्ठानादि क्रमः प्रव्रज्याप्रतिपत्तौ परिपादिः, कथमित्याह-ओघेन-सामान्येन न तु सर्वथा एव, तं विनाऽपि बहूनां प्रव्रज्याश्रवणात् , कालापेक्षया विशेषमाह-सांप्रतं-वर्तमानकाले विशेषेण विशेषतो युक्त एव क्रमः, कुत एतद् ? एवं इत्याह यस्मात्कारणात् अशुभोऽशुभानुभावः, कालो दुःषमालक्षणो वर्तते, ततश्च दुरनुचरो-दुःखसेव्यः, संयमः संयतत्वं, अत्र HE अशुभकाले, अतः प्रव्रजितुकामेन प्रतिमाभ्यासो विधेय इति भावः । इति गाथार्थः॥ ५॥ अत्र अभ्यास एव उक्तो न x ॥५३॥ 106
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy