SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ रीशतकम्। श्रीजिनपतिसूरिसामाचार्य| धिकारः ६४ ॥१३९॥ निम्मल-मित्थं काउं पुणो दाउं ॥ २४॥ कप्पड न लिंगिदवं, विहिजिणभवणंमि सघहा दाई । सासणसुराण पूआ, नो| कायबा सुदिट्टीहिं॥२५॥ पबज्जागहणुट्ठा-वणाइ नंदी वि कीरइ निसाए । नेमिविवाहखिोडय]क्खाडय-रहचलणा राइमइसोगो॥ २६ ॥ सिद्धतमुत्तजुत्तीहि, जमिह गीयत्थरिमायरियं । न कुणंति तं पमाणं, पयउंति य समयमाहप्पं ॥ २७ ॥ पुत्तिं विणावि गिहिणो, कुर्णति चेलंचलेण किइकम्मं । पाउरणेणं खंधे, कए ह]ण जइणो परिभमंति ॥२८॥[कु] सुगुरुकयपारतंता, सुत्तं वि सअस्थयं-विआणता । विहि पडिकूला संतो, कुणंति जं मुणसु तमुस्सुत्तं ॥ २९॥ गणणाईआ लोआ, उस्सुत्ताणं फ्यासिया समए । इह जे जिणदत्ताणं, मन्नंति कुर्णति ताणि न ते॥३०॥" ॥ इति श्रीजिनदत्तसूरिसामाचार्यधिकारः ॥ ६३ ॥ ननु-श्रीजिनदत्तसूरिपशिष्याणां श्रीजिनपतिसूरीणामपि काऽपि सामाचारी प्रवर्तते न व ! उच्यते---प्रवर्तते एव, काऽसौ कियती च ? उच्यते-एकोनसप्ततिशिक्षारूपा सा । तथाहि "आयरिय उवज्झाए इच्चाइगाहातिगं पडिकमणे साहुणो न भणंति ॥१॥ पडिकमणऽते सिरिपासनाहसकस्थवो काउस्सागो अ॥२॥ चउबडमुहपत्तीए अप्पाभिमुहृदसिआए सावआणं साविआणं य आवस्सयकरणं ॥ ३ ॥ पडिक्क मणमाइसु सामाइअदंडगो नवकारो थ वारतिगं भणिजइ ठवणायरियठावणं च तिहिं नवकारेहिं ॥ ४॥ सड्डाणं सामाइअम्गणे अहिं नवकारेहिं सज्झायकरणं ॥५॥ उस्सुत्तभासगं-चियवासी-दधलिंगीणं-वक्खाणसुणणस कियकम्मस्स य निसेहो ॥ ६॥ खमासमणदुर्गतराले इच्छकार सुहदेवसि अ सुहराइ अ पुच्छा ॥ ७॥ संगर १ कडु २ 278
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy