SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ १० सामाचा त्यर्थः, तथा उत्कृष्टं द्रव्यं जघन्यरसेन भुज्यते, तदा मध्यमोना गुण इत्यादिकायमा इखि, अयमों द्रव्य- आचाम्ले रीशत- कारसयोःद्वयोः उत्कृष्टत्वे जघन्या निर्जरा एकैकोत्कृष्टत्वे मध्यमा द्वयोर्जघन्यत्वे उत्कृष्टा निर्जरा इति, अपि चात्र सर्वेष्वपि द्रव्यय | पूर्वोत्तषु भङ्गाकेषु जघन्य १ मध्यमो २स्कृष्टरूपेषु ३ शालिप्रभृतीनां अन्नानां मध्यादेकतरत् अन्नं, अथ च काञ्जिकप-8 ग्रहणाभृतीनां नीराणां च मध्यात् एकतरन्नीरं आचाम्लमध्ये ग्राह्यत्वेन प्रोक्तं, परं न कुत्राऽपि एवंरूपो भङ्गको लिखितो, धिकारः 1४८॥ यदुत-एकस्मिन् .आचाम्ले शालिमभृत्यन्नानां मध्यात् अन्नद्वयं तत्रयं वा अथ च काञ्जिकप्रभृतिनीरमध्यात् नीरद्वयं तत्रयं वा ग्राह्यमिति ॥ ७ ॥ ननु द्रव्यद्वयस्य एव ग्रहणे नियमिते कथं दन्तशोधनं विना मुखशुद्धिः?-तत्राऽर्थे सन्देहदो-18 लावली गाथा ( ११७ पत्रे) यथा| जो पुण सिलिआई विणा, मुहसुद्धिं काउमित्थमसमत्थो । सो कडुअकसायरसं, सिलिअंगिण्हइ न से भंगो ॥१०६॥ अनाहारत्वात्॥८॥ यदुक्तं-निवाईणं' गाहा, अतो बहुनिर्जराहेतुत्वेन उत्कृष्टाऽऽचाम्ले द्रव्यद्वयग्रहणं युक्त, पुनः अत्रार्थे वृद्ध परंपरागतसामाचार्येव प्रमाणं, किमेतत्प्रामाण्यात् निर्विकृतिकाऽऽचाम्लोपवासादिषु सचित्तनियममेव न कुर्वन्ति श्राद्धाः किच उपवासे एकमेव द्रव्यं न गृह्णन्ति, ततो यथा सूत्राक्षरादर्शनेऽपि अत्र अवश्यतया सचित्तनियमः क्रियते, एवं व्यधिकद्रव्यनियमोऽपि इति सन्देहदोलावलिबृहद्वृत्तिवचनप्रामाण्यात् वृद्धपरम्परागतसामाचार्या उत्कृष्टाऽऽचाम्लत्वेन द्रव्यद्वयमेव ॥४८॥ आचाम्ले गृह्यते, ततो यद्भगवत्केवलिभाषितं तत्प्रमाणं नाबाऽस्माकं कोऽप्यभिनिवेशः इति ॥ ॥ इति आचाम्ले द्रव्यद्वयग्रहणाधिकारः॥१०॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy