________________
उक्कोसं तं चैव तिविधं पि आयंबिलं णिज्जरागुणं पडुच्च तिविधं उक्कोसो णिज्जरागुणो, मज्झिमो जहण्णोत्ति, कलमसालिकूरो दबतो उक्कोसं, दबं चउत्थर सिएण समुद्दिसति, रसओ वि उक्कीसं तस्सच्चएणऽवि आयामेण उक्कोसं रसओ, गुणतो जहणं थोवा णिज्जरति भणितं भवति, सो चेव कलमोदणो जदा अन्नेहिं आयामेहिं तदा दबतो उक्कोसो, रसतो मज्झिमो, गुणतो वि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दबतो उक्कोसं रसतो जहणं, गुणओ मज्झिमं चेव, जेण दबओ उक्कोसं न रसओ, इआणि जे मज्झिमा ते चाउलोदणा तेन दवओ मज्झिमा आयंविलेण रसओ उक्कोसा गुणओ मज्झिमा तहेव च हो साओ जहवणं, गुणओ मज्झं, मज्झिमं दवंति काऊणं, रालगतणकूरा दवओ जहणं, आयंबिलेण रसओ उक्कोर्स, गुणओ मज्झं ते चेव आयामेण दवओ जहणणं, रसओ मज्झं, गुणओ मज्झं, ते चेव उण्होदएण दवओ जणं, रसओ जहणं, गुणओ उक्कोसं बहुणिजरति भणितं होति, अहवा डक्कोसे तिष्णि विभासा-उक्कोसउकोसं उक्कोसमज्झिमं उक्कोसजहणं कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसु विभासितवं ॥ ५ ॥ एवं श्रीहरिभद्रसूरिकृतश्रावकधर्मप्रज्ञप्तिवृत्तौ अपि एतादृश एव पाटोऽस्ति ॥६॥ तथा-द्वाविंशत्यभ्यधिकै-कादशवत्सरशतैस्तु विक्रमतः । अकृतैनां नमिसाधुः, शिष्यः श्रीशालिसूरीणाम् ॥१॥ इति प्रशस्तिसद्भावेन ११२२ वर्षे नमिसाधुकृतपडावश्यकवृत्ती विशेषशे यथा विशेषस्तु कलमशालिचतुर्धर सकाद्युत्कृष्टः शेषकूरः चतुर्थरसकादिश्च मध्यमः उष्णोदकादिश्च जघन्यो गुणतश्च बह्वी निर्जरा उत्कृष्टे मध्यमा मध्यमेऽल्पा च जघन्ये चेति, एवं च स्थिते कलमशालिकूरः कलमशालिकञ्जिकेन उत्कृष्टः, उत्कृष्टेन यदा भुज्यते तदा जघन्या - निर्जरा अल्पे
95