________________
सामाचारीशत
कम् ।
॥ ४७ ॥
| सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवय णेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं आयंबिलं पञ्चक्खामि अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं उक्त्तिविवेगेणं हित्यसंसणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं एकासणं पञ्चक्खामि तिविहंपि आहारं" इत्यादि, दबविसए सबनिअमा अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं वोसिरामि" अयं पाठः श्रीजेसलमेरुभाण्डागारे सं० १२१५ लिखितपुस्तिकायां अस्ति || ३ || - मूलग्रन्थे काsपि व्यद्वयं प्रतिपादितं अस्ति ? उच्यते - महानिशीथसूत्रे तच्चूर्णे च "दोहिं दबेहिं आयंबिलेहिं" ॥ ४ ॥ एवं श्री आवश्यक बृहद्वृत्तौ तथाहि-- "एवं जहसे मज्झिमे उक्क सेचि जयंवि दयुगेण सबत्थ भणिअ” । पुनः अत्राऽर्थे सूक्ष्मधिया श्रीहरिभद्रसूरिकृतावश्यक बृहद्वृत्तिः विचारणीया, तत्पाठस्तु ( ८५५ पत्रे ) अयम्
" एत्थ आयंबिलं च भवति आयंबिलपारगं च तत्थोदणे आयंबिलं आयंबिलपारगं च आयंबिला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणिआउ कुडंतो पी ं पिहुगा पिट्ठपोवलियाओ रालगा मंडगादि कुम्मासा पुर्व पाणिएण कड्डिअंति, पच्छा उखलीए पीसंति, ते तिविहा-सहा मज्झिमा थूला, एते आयंबिलं आयंबिलपाजग्गाणि पुण जे तस्म तुसमीसा कणिआउ कंकडुगा य एवमादि, सतुआ जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुण गोधूमभुजिया पिचुगाला य जाव भुंजिजा जे अ जंतएण ण तीरंति पीसितुं, तस्सेव गिद्दारे कणिक्कादि वा, एयाणि आयंबिलपाउग्गाणि तं तिविहं पि आयंबिलं तिविहं उक्कोसं १ मज्झिमं २ जहणणं ३ च दवओ कलमसालिकूरो उक्कोसं अं वा जरस पत्थं रुञ्चइ वा रालगो सामागो वा जहण्णो, सेसा मज्झिमा, जो सो कलमसालिकूरो सो रसं पडुच्च तिविधो ।
94
आचाम्ले
द्रव्यद्वय
ग्रहणाधिकारः
१०
॥ ४७ ॥