________________
सामाचा
रीशतकम् ।
॥ ११३ ॥
****
वयणं ॥ २११ ॥ व्याख्या - इदानीं ते साधर्मिकसमीपे प्रविशन्तः 'भतट्ठिअ सि' भुक्त्वा तथा 'आवस्सग सोहे' ति आवश्यकं च कायिकोच्चारादि 'शोधयित्वा' कृत्येत्यर्थः, अतो अपराह्नसमये आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति, वास्तव्या अपि कुर्वन्ति, किं इत्यत आह 'अन्भुट्टाणं' ति तेषां प्रविशतां अभ्युत्थानादि कुर्वन्ति, 'दंडादिवाण -गतिकादीनां ग्रहणं कुर्वन्ति, कथं ? 'एगवयणेणं' ति एकेनैव वचनेन उक्ताः सन्तः पात्रकादीन् | समर्पयन्ति, वास्तव्येनोक्ते मुञ्चस्वेति ततञ्च मुञ्चन्ति अथ न मुञ्चति एकवचनेन ततो न गृह्यन्ते, मा भूत् प्रमादः इति । श्री आवश्यकवृहद्वृत्तौ हारिभद्यामपि ( ५१२ पत्रे ) यथा
" जे तुझं भाइणिज्जा ते आगया विआलोत्ति न पविट्ठा, तेणं कहिअं तुट्ठो, इमेसिंपि रत्तिं सुभेण अज्झवसाणेण | चउन्हवि केवलनाणं समुपपन्नं । पभाए आयरिआ दिसाउ पलोएइ एचाहे मुहुत्तेणं एहिंति, पोरिसिसुतं मण्णे करेंति अच्छेति, उघाडाए अत्थपोरिसित्ति, अतिचिराविते य ते देवकुलिअं गया, ते बीअराया न आढायंति, दंडओ अणेण ठविओ पडिक्कतो आलोइए भणति - कओ वंदामि ? भणति -जओ में पडिहायति, सो चिंतेइ अहो दुट्ठसेहा निलजत्ति” | इत्यादि । एवं श्री आवश्यकचूर्णाचापि तथाहि उघाडाए अन्य पोरसिं तं अतिचरावि ते देउलि गया ते बीयरागाणा | दायंति दंडङ ठविओ पडिकतो" इत्यादि । एवमेव श्रीदशाश्रुतस्कन्धचूर्णावपि भिक्षुप्रतिमाऽधिकारे, तथाहि
एगस्स आयरियस सयासे एगो सेट्ठिसुओ पवइओ, सेहो पंचण्हं संजयसयाणं जो जो साहू एति तस्स दंडगं गहाय ठत्रेइ, एवं तस्स उट्ठतिगस्स अच्छंतर अन्नो एति अन्नो जाति, तहावि सो भयवं ! अतुरिअं अचचलं उवरिं दिट्ठा य
226
साधूनां दण्डकग्रह
णाधिकार :
४६
११३ ॥