________________
पुनः पाक्षिकवृत्तौ; तथाहि-प्रथमचरमतीर्थकरतीर्थेषु पक्षान्तादिषु प्रतिक्रमणं कर्तब्यमेव ॥५॥ पुनः तत्रैव वृत्ती-'लोगंमि | संजया के कति' ज्याख्या-लोक तिथलोक सभ्यग् यताःसंयताः-साधवी-महानतोच्चारिणः प्रत्यहं उभयकालं विशेषतस्तु पक्षान्तादिषु कुर्वन्ति' ॥६॥ एवं आवश्यकनियुक्ती अपि, तथाहि___“जह गेहं पइदिवसं पि, सोहिअंतह विपक्खसंधीसु । सोहिज्जइ सविसेसं, एवं इहयं पिनायवं ॥१॥" ॥७॥ इहाऽपि पक्षसन्धिशब्देन पञ्चदशी एव उक्का, यदाह श्रीहेमसूरिः अभिधानचिन्तामणौ ( ५७ पत्रे ); तथाहि-"स। पर्वसन्धिः प्रतिपत्-पञ्चदश्योर्यदन्तरम्" ॥८॥ पुनः पाक्षिकसूत्रे पक्षस्य चन्द्राभिधानार्धमासवाचकत्वेन पञ्चदश्यां | एव पाक्षिकप्रतिक्रमणं संगति अङ्गति, तथाहि-"अंतो पक्खस्स जं वाइयं पढिअं" इत्यादि, वृत्तिः यथा-अन्त: मध्ये पक्षस्य-चन्द्राभिधानार्धमासस्य यत् किमपि वाचितं अन्येभ्यः प्रदत्तं पठितं स्वयं अधीतं इत्यादि ॥९॥
ननु चान्द्रमासः कः ? उच्यते बहुलपक्षप्रतिपदं आरभ्य यावत् पूर्णमासीपरिसमाप्तिः, तावत्कालप्रमाणः चान्द्रमासः, यदुक्कं श्रीब्यवहारसूत्रवृत्त्योः (द्वितीयविभागे ६ पत्रे), तथाहि
"नक्खत्ते चंदे उउ, आईच्चे अ होइ बोधवो । अभिवहिए अ तत्तो, पंचविहो कालमासो जं ॥भा॥१५॥" वृत्तिः यथा नक्षत्रे भवो नाक्षत्रः, किं उक्तं भवति ?, चन्द्रः चार चरन् यावता कालेन अभिजितं आरभ्य उत्तराषाढानक्षत्रपर्यन्तं
गच्छति तावत्कालप्रमाणो नाक्षत्रो मासः, यदि वा चन्द्रस्य नक्षत्रमण्डलोपरिवर्तनतो निष्पन्नः इति उपचारतो मासोऽपि नक्षत्रं ४१, तथा 'चंदे या' इति चन्द्रे भवः चान्द्रो युगादौ श्रावणमासे बहुलपक्षप्रतिपद आरभ्य यावत्पौर्णमासीपरिसमाप्तिः तावस्का
29