________________
सामाचारीशत
॥४०॥
लप्रमाणः चान्द्रो मास, एकपौर्णमासीपरावर्तनः चान्द्रो मास इति यावत् ॥१०॥ अथवा चन्द्रचारनिष्पन्नस्वाद् उपचारतोदा पाक्षिमासोऽपि चान्द्रः २, चः समुच्चये, दीर्घत्वं आर्षत्वात् , इत्थमेव श्रीसूर्यप्रज्ञप्यां अपि चान्द्रमासप्ररूपणा ॥११॥ किं च पाक्षिक कक्षामणकावसरे त्रिःकृत्वः कल्याणोदन्तप्रश्नेन पाक्षिकप्रतिक्रमणं पञ्चदश्यां एव सूचितं, तदेवाऽऽह-"दिवसो पोसहो पक्खो| वइकतो अन्नो मे! कल्लाणेणं" इति, एतच्चर्णि:-"पोसहो अट्टमीचउद्दसीसु उववासकरणं" वृत्तिश्च (यशोदेवकृता- या न.पने शिसोदिया,विविधः१ पौषधः पर्वरूपः, तथा पक्षोऽर्धमासरूपो व्यतिक्रान्तोऽतिलहितः, अन्यच्च पक्षः इति ।
सीत् इति वर्तते, 'मे' भवतां शुभेन-कल्याणेन युक्त इति गम्यते ॥१२॥ अवाह कोऽपि स्थूलमतिः। ननु-उपवासादि पाक्षिककृत्यं 5 विचार चतुर्दश्यामेव उक्तं, तद्बलेन च पाक्षिकप्रतिक्रमणमपि चतुर्दश्यामेव युज्यते ? मैवम् , तदभिप्रायापरिज्ञानात् , यतो दशाश्रुतस्कन्धसूत्रे पञ्चदशायाम् , तच्चों च पाक्षिकशब्दस्य चतुर्दशीतः पार्थक्येन भणनात् , तथाहि__ 'पक्खिअपोसहिएमु समाहि पत्ताणं ति' सूत्रं । चूर्णियथा-"पक्खि पक्खिअमेव पक्खिए पोसहो पक्षिअपोसहो वा चाउद्दसी अहमीसुबा समाहिपत्ताणं" । अन्न यदि 'पक्खि'शब्देन चतुर्दशी गृहीता अभविष्यत् तदा पार्थक्येन चतुदेशीग्रहणं नाऽकारिष्यत् व्यर्थत्वात् , तस्मात् 'पक्खि'शब्देन पश्चदश्येव, तत्र पाक्षिके पौषध उपवासश्चतुर्दश्यामष्टभ्यां चेति ॥ १३ ॥ पुनर्व्यवहारसूत्रदशमोद्देशके, (४३ पन्ने) तथाहि-"पक्खिअपोसहिएK कारयति तवं सयं, करोति च।। भिक्खायरिए तहा निझुंजति परं सयं वा वी ॥३०८॥ व्याख्या-पाक्षिके अर्घमासपर्वणि पौषधिके च अष्टम्यादित पर्वसु परं तपः कारयति स्वयमपि करोति च ॥१४॥ एवं आवश्यकचूर्णी अपि, (उत्त. ३०४ पत्रे) तथाहि-"सधेसु काल्प
॥४०॥ 80