________________
येसु पसत्थो जिणभए तहा जोगो । अट्ठमी पारसीसुंय, निअमेण हविच पोसहिओ ॥१॥" पुनः तत्रैव "चाइसिअहमि-४ पुण्मासिणीसु पडिपुन्नं पोसह सम्म अणुपालइ" इति ॥१५॥ कल्पसूत्रे (३५ पत्रे), यथा “नक्मल्लई नवलेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो अमावसाए पाराभोयं पोसहोववासं पट्टविंसु” इति, पुनरपि श्रीबृहद्गच्छाधीश्वरश्रीसर्वदेवसूरिशिप्यविनयचन्द्रोपाध्यायशिष्यमुनिचन्द्रेण अब्धिमुनिरुद्र ११७४ वर्षे विरचितायां श्रीउपदेशपदवृत्त्यां (५३ पत्रे )
कृष्णपक्षो अमावास्यापर्यन्तः शुक्लपक्षश्च पौर्णमासीपर्यन्तः प्रोक्तः, तथाहिहै"इह चन्द्रमासस्य दो पक्षो-तत्र आद्यः कृष्णो द्वितीयश्च शुक्लः, तत्र च कृष्णपक्षो अमावास्यापर्यन्तः शुक्लाश्च पौर्णमासी
परिनिष्ठितः । एवं व अमावास्या पक्षसंधितया व्यवहियते । पौर्णमासी च माससन्धितया, ततो अमावास्या इव संधिः जभावाण्या सानिधा, अयेतनपक्षावन्तसमिधानलक्षणः तस्मिन् संप्राप्त इति योगः ॥ १७ ॥ इत्यादिसिद्धान्ताक्षरः पश्चदश्यां |
एव पक्षस्य पूर्तिप्रतिपादनात् पञ्चदश्यां एव पाक्षिकप्रतिक्रमणं युक्त, प्रयोगश्च पञ्चदश्यां एव पाक्षिकप्रतिक्रमणं सम्पूर्ण मापक्षत्वात् , यत्र न सम्पूर्ण पक्षः, तत्र न पाक्षिकमतिक्रमणं, यथा द्वादश्यां संपूर्णपक्षो न भवति, न अयं अनुष्णं तेजोऽव
यत्री इत्यादिवत् प्रत्यक्षविरुद्धः, पञ्चदश्यां एवं पाक्षिकप्रतिक्रमणस्य आगमे दृश्यमानत्वात् नाऽस्ति सर्वज्ञ इत्यादिवत् । पञ्चदश्यां पाक्षिकप्रतिक्रमणं; अयं पक्षः आगमविरुद्धः नाऽस्ति इति उक्त कोऽपि प्राह-अहो! आगमविरुद्धोऽयं पक्षः, यतः-आगमे चतुर्दश्यां पाक्षिकशब्दस्य प्ररूपणात्, यतः श्रीव्यवहारवृत्तिकारः श्रीमलयगिरिः-पाक्षिक कृष्णचतुर्दशीरूपं
..