SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आवश्यकचूर्णिकारोऽप्याह-प्रहरदिवसोऽर्धरात्रप्रहरं यावत् दिवसो वइ०, रात्रिप्रहरार्धदिवसप्रहरं यावत् राइ अव०, पादो-10 |सिए जाव पोरिसी न उग्घाडेति ताव देवसि भण्णइ, पुषण्हे जाव पोरिसी न उग्घाडेइ ताव राइअंति।" एवं विचारसारअन्येऽपि, तथाहि “देवसिअपडिक्कमण, सुज्झइ रयणीइ जाव पढम पहरं । राइअमह उग्घाडा-पोरिसिमुव जाव पुरिमई ॥१॥” इत्यादि । एवमेव ओपनियुकिसूत्रवृत्तौ ॥ ॥ इति दैवसिकरात्रिकप्रतिक्रमणं कियत् कालं यावच्छुध्यतीति [अधिकारः] विचारः॥ ५९॥ ननु-पञ्चम्याः पर्वत्वं व प्रोक्तमस्ति ?, येन तत्र विशेषतः पुण्यकर्तव्यानि क्रियमाणानि सन्ति, उच्यते-पर्युषणाचूर्णी तस्याः पर्वत्वेनोक्तत्वात् , तथाहि-"इस्थ उप पण, कार जा सधीसभासी । सुद्धदसमीठिआणं व आसाढी पुष्णिमोसरणं ॥ १॥ आसाढपुण्णिमाए, ठिआणं जदि डगलाईणि गहियाणि पजोसवणाकप्पो अ कहिओ तो सावणबहुलपं चमीए पज्जोसर्वति । असति खित्ते सावणबहुलदसमीए, असति खित्ते सावणबहुलस्य पन्नरसीए । एवं पंच पंच ओसारं | तेणं जाव असति भद्दवयसुद्धपंचमीए, अओ परेणं न बइ। अइक्कमेउं आसाढपुषिणमाओ आढतं मग्गंताणं जाव भद्दवयजोण्हस्स पंचमीए । इत्थंतरे जइ न लद्धं ताहे जइ रुक्खाहे ठितो तोऽवि पजोसवेअवं । एएसु पबेसु जहा लंभे पज्जोसवेअर्थ अप्पवे न वट्टइ, कारणिआ चउत्थीवि अजकालमायरिएहि पवत्तिआ।" इति ( ३२ पत्रे) एवं श्रीनिशीथचूर्णी दशमोद्देशके ११७ पत्रेऽपि, तथाहि SAR 267
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy