________________
सामाचारीशत
कम् ।
॥ १३४ ॥
" इत्थ उ पणगं पणगं, कारणिअं जा सबीसईमासो । सुद्धदसमीठिआण व आसाढी पुष्णिमोसरणं ॥ १ ॥ तथाचआसाढपुण्णिमाए पविट्ठा डगलाइअं गिण्हंति पजोसवणकप्पं कर्हिति, पंचदिणा ताहे सावण बहुलपंचमीए पओसवंति, | खित्ताऽभावे कारणेण पणगे संबुठे दसमीए पोसवंति, एवं पन्नरसीए, एवं पणगवुद्दि ताथ कज्जति जाव सवीसतिमासो पुन्नो इत्यादि सबीसइराए मासे पुने जदि वासखित्तं न लम्भइ तो रुक्खहेठेवि पोसविअयं । तं च पुण्णिमाए पंचमीए दसमीए, एवमादिएस पवेसु पज्जोसविअवं नो अपबेसु । सीसो पुच्छर-इआणिं कहिं च चरत्थीए अपने पञ्जोसविज्जत्ति । आयरियो साइ-कारमा घडल्या अकालगायरिएहिं पवत्तिआ" इति । अत्र पूर्वचूर्णिद्वयेऽपि “एतेसु पबेसु जहा लंभ पज्जोसवेअवं अपक्षे न वट्टर, इत्यनेन पुण्णिमाए १ पंचमीए २ दसमीए ३ एवमाइए पबेसु पजोसवेअवं नो अपबेसु ।” इत्यनेन वचनेन पूर्णिमावत् पञ्चम्याः पूर्वत्वं सिद्धम् । अत्राऽऽह कोऽपि कोपितप्रायः चर्चा चचुर्विपश्चित् ननु एतैरक्षरैर्दशम्या अपि पर्वत्वं पञ्चमीवन्माननीयं स्यात् । इति चेदुच्यते - सिद्धान्ताक्षरसिद्धेऽर्थे का नाम विचारणा । नन्वेवं दशम्यां तपोऽपि विधीयते ?, इति चेदुच्यते पञ्चम्याः पर्वत्वं तावत् सिद्धान्ताक्षरैः सिद्धं, अथ केवलं दशमीतपोविषये दिवादोऽवतिष्ठते, तत्र वेदमुत्तरम् - दशम्याः पर्वत्वे सत्यपि पूर्वाचार्यपरम्परायां महानिशीथे च दशम्यां तपसः करणस्य अदर्शनात् । तत्र तपो न क्रियते इति महानिशीथ भाष्यपाठो यथा
"संते चढ़वीरिअरिसाधारपरमे अट्ठमि १ चउदसी २ नागपंचमी ३ पोसवणाओ ४ चाउम्मासिसु उत्थ
268
पंचस्याः पर्वत्वम्
अधिकारः
६०
॥ १३४ ॥