________________
सामाचा
कम्। ॥१३३॥
"वासासु पनरदिवस, सिउपहकालेसु मास-बीसदिणा | ओगाहिम जहीणं, कप्पइ आरम्भ पढमदिणं ॥१॥"16 देवसिक" हा जगरी १ घृष्टि २ तक ३ करम्बक ४ ओदन ५ दधि ६ पकानप्रमुखाणां ग्राह्याग्राह्यत्वविचारः॥ ५॥ रात्रिका ननु-देवसिक रात्रिकं च प्रतिक्रमणं केनाऽपि प्रमादेन कार्यव्यप्रत्वादिना कारणेन वा कालवेलायां न चक्रे, तर्हि काल
प्रतिक्रमण
IRI कालः वेलातोऽग्रतः कति प्रहरान् यावत् कृतं शुध्यति ?, उच्यते-अपवादतो देवसिकं प्रतिक्रमणं दिवसतृतीयप्रहरादारभ्य I NTRE अर्धरात्रं यावत् , रात्रिक प्रतिक्रमणं तु अर्धरात्रादारभ्य मध्याहं यावत् शुध्यते ११ यदुक्तं तपागच्छोय-श्रीरत्तशेखरसूरि-18 कृत-श्राद्धविधिकौमुद्या, तथाहि-"तन्त्र प्रतिक्रमणं पञ्चभेदं-देवसिकं १ रात्रिकं २ पाक्षिकं ३ चातुर्मासिकं ४ सांवत्सरिकं ५ चेति ।" एतेषां कालस्तु उत्सर्गेण एवमुक्तः, "अद्धनिवुड़े बिंबे, सुत्तं कहृति गीअत्था । इयवयण-पमाणेणं, देवसिआवस्सए कालो ॥१॥रात्रिकस्य चैवं-आवस्सयरस समये निद्दामुई चयति आयरिया। तह तं कुणति जह दस (दिसि) पडिलेहाअंतरं सूरो॥२॥" अपवादतस्तु देवसिकं दिवसतृतीयपहरादक अर्धरात्रं यावत् इति-उक्त, योगशास्त्रवृत्तौ तु मध्याहादारभ्य अर्धरात्रं यावत् इति उक्तं, रात्रिकं चार्धरात्रादारभ्य मध्याहं यावत् इति, उक्तं च "उग्धाडपोरिसं जाव राइयमावस्सयस्स चुन्नीए चेव । क्वहाराभिप्पाया, भणति पुण जाव पुरिमटुं॥शा" पाक्षिकचातुर्मासिकसांवत्सरिकानि तु पक्षाधन्तेषु
X ॥१३३॥ च स्युः, एवं श्रीजिनमभसूरिकृतविधिप्रपायामपि, तथाहि-"तस्थ देवसियपडिक्कमणं रयणीपदमपहरं जाव सुज्झइ, राइयं पुण आवस्सयचुनिअभिप्पाएणं उग्घाडापोरिसि जाव, ववहाराभिप्पाएण पुण पुरिमढे जाव सुज्मई" इति (५१ पत्रे)
266