________________
ॐ
सामाचा-
रीशत
कम्।
॥१४३॥
गायन्ति, वादित्रं वाद्यते, मङ्गलकलशः सम्मुखो नाऽऽगच्छति [नाऽऽनीयते ] निउञ्छनं च न क्रियते इति संक्षेपेण एकपदमसामान्याचार्यस्य प्रतिपत्तिः॥२॥
खवखोपरि श्रीउपाध्यायस्य पुनर्नगरप्रवेशे साधवः श्रावकाश्च सम्मुखा आगच्छन्ति, परं साध्वी श्राविका, नागच्छन्ति, शङ्को न
1. वन्दनकवाद्यते, देवगृहप्रवेशे श्राविका गीतं न गायन्ति, उपाध्यायेन व्याख्याने कृते सति श्राविका गीतं न गायन्ति, निउंञ्छनं
दानाधिचन कदाचिदपि क्रियते । उपाध्यायस्य पाक्षिकप्रतिक्रमणे वाहिका न दीयते, उपाध्यायस्य मङ्गलकलशो वादित्रं च
कारः काऽपि नाऽस्ति, उपाध्यायस्य पृएपदः कम्बलि कावस्त्रादिरहितः केवलो दीयते, इति संक्षेपेणोपाध्यायस्य प्रतिपत्तिः॥३॥
पदस्थानां
व्यवस्थायाचनाचार्यस्याऽपि नगरप्रवेशे साधवः श्रावकाश्च संक्षेपेण संमुखा आगच्छन्ति, शङ्खो न बाद्यते, साध्वी श्राविकाच
विधिरधिसंमुखा नाऽऽगच्छन्ति, निन्छनं च न काऽपि क्रियते । वाचनाचार्येण व्याख्याने कृते सति श्राविका गीतं न गायन्ति,
कारश्च देवगृहप्रवेशे शङ्खरे न वाद्यते श्राविकाच गीतं न गायन्ति, यदि वाचनाचार्यसकाशाद् बृहत्तरसाधुर्भवति तदा बृहत्तर
६८-६९ साधुः प्रथमं वन्धते क्षाम्यते च लेखमध्ये प्रथमं बृहत्तरसाधुनाम लिख्यते लेखोपरि वाचनाचार्यनाम एकं दीयते इति । संक्षेपेण वाचनाचार्यस्य प्रतिपत्तिः ॥४॥ | आचार्यों-पाध्याय-वाचनाचार्याणां त्रयाणामपि चैत्यपरिपाटौशलो वाद्यते. श्राविकाच गीतं गायन्ति १ श्रीआचार्याणां कम्बलत्रयं, उपाध्यायानां यं, वाचनाचार्यस्य एकः कम्बलो दीयते इत्युपवेशनविधिः॥५॥
॥१४३ ॥
286