SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ जलाग्निपुष्पादीनां उपमर्दो जायते परं पूजाकतुस्तेषां जलाग्निपुष्पादीनां उपमर्दै मनो नाऽस्ति, प्रत्युत तब्रक्षणे यतना क्रियमाणा अस्ति, मनस्तु निस्केपलं भगवद्भक्तिविशिष्टं वर्तते, तदिदं आगत-सत्यपि आरम्भे यत्तीर्थङ्करदेवेन अनुज्ञातं 51 तत्सत्यमेव । तत आज्ञासहितो जीवदयारूपो, न तु निष्केवलं जीवदयारूपोऽपि आज्ञारहित इति ॥ ॥ इति आज्ञासहितदयाधर्माधिकारः ॥ ४२॥ ननु-श्रीभगवतीसूत्रे देवा अधर्मिण उक्तास्तहि क्वाऽऽगमे जिनप्रतिमापूजायाः फलं? उच्यते-रे मनोमतिन् ! शास्त्रमत्या विचारय, 'अधर्मिण' इति कोऽर्थः १ तथाविधया कयाचिद् भवस्थित्या विरतिरूपो धर्मो नाऽस्ति तेषां, परं| अन्यो धर्मों विरतिव्यतिरिक्तः सर्वोऽप्यस्ति, तथाहि-सर्व सूर्याभदेवाधिकारे पश्य विमुक्त "धम्मिों ववसायंमि गिण्हई" कोऽर्थः? सूर्याभदेवेन धर्म कर्तु इच्छता पूर्व जिनप्रतिमापूजा व्यधायि, एवं विजयदेवादिभिरपि विदधे, तथा देवाः केऽपि सम्यक्त्वधर्ममपि पालयन्ति तत् सम्यक्त्वं संबरमध्ये प्रोक्तं, यदुक्तं श्रीस्थानांगे पंचमस्थाने द्वितीयोद्देशके संवराधि कारे ( ३१६ पत्रे ), तथाहिदा "पंच आसवदारा पन्नत्ता, तं जहा-मिच्छत्तं अविरती पमादे कसाया जोगा ५ । पंच संबरदारा पन्नत्ता, तं जहा || सम्मत्तं चिरती अपमादो अकसातित्तमजोगित्तं" इत्यत्र । इदं रहस्य–ये देवाः सम्यक्त्ववन्तस्ते संवरवन्त उक्ताः, ततः कथं अधर्मिणः११ । पुनः श्रोतव्यं-देवाः शाश्वतरत्नादिमयपुस्तकवाचनपूर्व परस्परं देवगुरुधर्मसम्बन्धिनं विचारं कुर्वन्ति लास धर्मों न वा?२ तथा जिनानां पंचकल्याणकेषु मनुष्यक्षेत्रे समागत्य तीर्थराणां भर्फि वितन्वते, स धर्मो नका।। RECENERASAC+ . 211
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy